कुम्भीनस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भीनसः, पुं, (कुम्भीव नसा नासा यस्य ।) क्रूरसर्पः । इति मेदिनी ॥ (वायुप्रकृतिकविषकीटविशेषः । यथा । “कुम्भीनसस्तुण्डिकेरी” ॥ इति सुश्रुते कल्प- स्थाने ८ अध्याये उक्तम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भीनस पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

1।8।8।4।1

दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः। उरगः पन्नगो भोगी जिह्मगः पवनाशनः॥ लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा। कुम्भीनसः फणधरो हरिर्भोगधरस्तथा। अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका।

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भीनस¦ पु॰ कुम्भीव नसा नासायस्या।

१ क्रूर सर्पे मेदि॰

२ रावणमातृष्वस्रेय्यां लवणासुरजनन्यां स्त्री ङीष्। तदुत्पत्तेःतस्या मधुदैत्येन हरणस्य च कथा रामा॰ उत्तर॰ का॰

२५ अ॰
“विभीषणस्तु संक्रद्धो भ्रातरं वाक्यमब्रवीत्। श्रूयतामस्यपापस्य कर्म्मणः फलमागतम्। मातामहस्य योऽस्माकंज्येष्ठोभ्राता सुमालिनः। माल्यवानिति विख्यातोवृद्धः प्रा-ज्ञोनिशाचरः। पितृज्येष्ठो जनन्या नोह्यस्माकं चार्यकोऽभवत्। तस्य कुम्भीनसी नाम दुहितुर्दुहिताऽभवत्। मातृष्वसुरथास्माकं सा च कन्याऽनलोद्भवा। भवत्यस्माक-मेवैषा भ्रातॄणां धर्मतःस्वसा। सा हृता मधुना राजन्नसुरेणबलीयसा। यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते। कुम्भकर्णे महाराज! निद्रामनुभवत्यथ। निहत्य राक्ष-सश्रेष्ठानमात्यानिह संमतान्। धर्षयित्वा हृता राजन्!गुप्ताप्यन्तः पुरे तव। श्रुत्वापि तन्महाराज! क्षान्तमेव हतो-न सः। यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः। तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मतेः। अस्मिन्नेवाभिसं-प्राप्तं लोके विदितमस्तु ते। विभीषणवचः श्रुत्वा राक्षसेन्द्रःस रावणः। दौरात्म्येनात्मनोद्धूतस्तप्ताम्भा इव सा-गरः। ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनः। क-ल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तुनः। भ्राता मेकुम्भकर्णश्च ये च मुख्या निशाचराः। वाहनान्यधिरो-हन्तु नानाप्रहरणायुधाः। अद्य तं समरे हत्वा मधुंरावणनिर्भयम्। सुरलोकं गमिष्यामि युद्धाकाङ्क्षीसुहृद्वृतः। अक्षोहिणीसहस्राणि चत्वार्यग्य्राणि रक्षसा-म्। नानापहरणान्थाशु निर्ययुर्युद्धकाङ्क्षिणाम्। इन्द्रजित्त्वग्रतः सैन्यात्सैनिकान् परिगृह्य च। जगाम रावणोमध्ये कुम्भकर्णश्व पृष्ठतः। विभीषणश्च धर्म्मात्मा लङ्कायांधर्म्ममाचरत्। शेषाः सर्वे महाभागा ययुर्मधुपुरं प्रति। खरैरुष्ट्रैर्हयैर्दृप्तैः शिशुमारैर्महोरगैः। राक्षसाःप्रययुः सर्वे कृत्वा काशं निरन्तरम्। दैत्याश्च शतशस्तत्रकृतवैराश्च दैवतै। रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन् हिपृष्ठतः। स तु गत्वा मधुपुरं प्रविश्य च दशाननः। न द-दर्श मधुं तत्र भगिनीं तत्र दृष्टवान्। सा च प्रह्वाञ्जलिर्भू-त्वा शिरसा चरणौ गता। तस्य राक्षसराजस्य त्रस्ता[Page2120-b+ 38] कुम्भीनसो तदा। तां समुत्थापयामास न भेतव्यमितिब्रुवन्। रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते। साऽब्रवीद्यदि मे राजन्! प्रसन्नस्त्वं महाभुज!। भर्तारंन ममेहाद्य हन्तुमर्हसि मानद!। नहीदृशं भय किंचित्कुलस्त्रीणामिहोच्यते। भयानामपि सर्वेषां वैधव्यंव्यसनं महत्। सत्यवाग्भव राजेन्द्र! मामवेक्षस्व या-चतीम्। त्वयाप्युक्त
“महाराज! न भेतव्यमिति स्वयम्। रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम्। क्व चासौतव भर्त्ता वै मम शीघ्रं नितेव्यताम्। सह तेन गमि-ष्यामि सुरलोकं जयाय हि। तव कारुण्यसौहार्दान्नि-वृत्तोऽस्मि मधोर्बधात्” तस्याः पतिपुत्रयोश्चरितवर्णनं रामा॰ उत्त॰

६१ अ॰ यथा
“पूर्वं कृतयुगे राजन्दैतेयःसुमहामतिः। लोलापुत्रोऽभव-ज्ज्येष्ठो मधुर्नाम महासुरः। ब्रह्मण्यश्च शररण्यश्चबुद्ध्या च परिनिष्ठितः। सुरैश्च परमोदारैः प्रीतिस्तस्याऽतु-लाऽभवत्। स मधुर्वीर्यसंपन्नो धर्मे च सुसमाहितः। बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतोवरः। शूलं शूलाद्वि-निष्कृष्य महावीर्य्यं महाप्रभम्। ददौ महात्मा सुप्रीतोवाक्यंचैतदुवाच ह। त्वयाऽयमतुलो धर्मोमत्प्रसाद-करः श्रुभः। प्रीत्या परमया युक्तोददाम्यायुधमुत्तमम्। यावत् सुरैश्च विप्रैश्च न विरुध्येर्महासुर!। तावच्छूलंतवेदं स्यादन्यथा नाशमेष्यति। यश्च त्वामभियुञ्जीतयुद्धाय विगतज्वरः। तं शूलोभस्मसात्कृत्वा पुनरेष्यतिते करम्। एवं रुद्राद्वरं लब्ध्वा भूयएव महासुरः। प्रणिपत्य महादेवं वाक्यमेतदुवाच ह। भगवन्! ममवंशस्य शूलमेतदनुत्तमम्। भवेत्तु सततं देव। सुराणा-मीश्वरोह्यसि। तं ब्रुवाणं मधु देवः सर्वभूतपतिःशिवः। प्रत्युवाच महादेवोनैतदेवं भविष्यति। मा भू-त्ते विफला वाणी मत्प्रसादकृता शुभा। भवतः पुत्रमेकंतु शूलमेतद् गमिष्यति। यावत् करस्थः शूलोऽयं भविष्यतिसुतस्य ते। अबध्यः सर्वभूतानां शूलहस्तो भविष्यति। एवं मधुर्वरं लब्ध्वा देवात् सुमहदद्भुतम्। भवनंसोऽसुरश्रेष्ठः कारयामास सुप्रभम्। तस्य पत्नी महाभा-गा प्रिया कुम्मीनसीति या। विश्वावसोरपत्यं साप्यनलायां महाप्रभा। तस्याः पुत्रो महावीर्योलवणोनामदारुणः। बाल्यात् प्रभृति दुष्टात्मा पापान्येव समाचरत्। तं पूत्रं दुर्विनीतं तु दृष्ट्वा कोधसमन्वितः। मधुःस शोकमापेदे न चैनं किञ्चिदब्रवात्। संविहाय इमं लोकं प्रवि-[Page2121-a+ 38] ष्टोवरुणालयम्। शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत्। स प्रभावेण शूलस्य दौरात्म्ये नात्मनस्तथा। सन्तापयतिलोकास्त्रीन्विशेषेण च तापसान्”। सचासुरः शत्रुघ्नेनहतः तत्कथा रामा॰ उत्त॰।

६३ अ॰। स (शत्रुत्नः) मुमो-च महावाणं लवणस्य महोरसि। उरस्तस्य विदार्य्याशुप्रविवेश रसातलम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भीनस¦ m. (-सः) A large, and venomous snake. f. (-सी) The mother of LAVANA, a Rakshasa or fiend. E. कुम्भी a pitcher, and नस derived from नासा the nose; having wide nostrils.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भीनस/ कुम्भी--नस m. " jar-nosed " , a kind of large venomous snake TS. v , 5 , 14 , 1

कुम्भीनस/ कुम्भी--नस m. a kind of venomous insect Sus3r.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KUMBHĪNASA : An asura and a notorious philanderer. (Anuśāsana Parva, Chapter 39, Verse 7).


_______________________________
*1st word in right half of page 440 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुम्भीनस&oldid=496648" इत्यस्माद् प्रतिप्राप्तम्