कुरङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरङ्गः पुं, (कौ पृथिव्यां भूमौ वा रङ्गति । रगि + अच् । यद्वा, “विडादिभ्यः किच्च” । उणां १ । १२० इति अङ्गच् बाहुलकात् उत्वं रपरत्वञ्च । कुरङ्ग- विहङ्गादयःसर्व्वेनिपात्यन्ते । इति वा ।) हरिणः । इत्यमरः । २ । ५ । ८ ॥ कुतङ्गकोऽपि ॥ (यथा, भागवतटीकायां स्वामिना प्रोक्तम् । “कुरङ्गमातङ्गपतङ्गभृङ्ग- मीना हताः पंञ्चभिरेव पञ्च” ॥ अस्य गुणाः यथा, -- “कुरङ्गो वृंहणो बल्यः शोतलः पित्तहृद्गुरुः । मधुरो वातहृद्ग्राही किञ्चित्कफकरः स्मृतः” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ * ॥ अस्य लक्षणं यथा, -- “न कृष्णो न च ताम्रश्च कुरङ्गः सोऽभिधोयते” ॥ इति सूत्रस्थाने षट्चत्वारिंशेऽध्याये सुश्रते- नोक्तम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरङ्ग पुं।

हरिणः

समानार्थक:मृग,कुरङ्ग,वातायु,हरिण,अजिनयोनि,सारङ्ग,कमल

2।5।8।1।2

मृगे कुरङ्गवातायुहरिणाजिनयोनयः। ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे त्रिषु॥

अवयव : एण्याः_अजिनादिः,एणस्याजिनादिः

पत्नी : मृगी

 : समीरमृगः, अजिनजातीयमृगः, मृगभेदः, दक्षिणव्रणकुरङ्गः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरङ्ग¦ पुंस्त्री॰ कौ रङ्गति--अच्।
“कुरङ्ग ईषत्ताम्रः स्याद्ध-रिणाकृतिको महान्” इत्युक्तचिह्ने

१ मृगभेदे

२ मृगमात्रेअमरः स्त्रियां ङीष्।
“कुरङ्गमातङ्गपतङ्गभृङ्ग-मीना हताः पञ्चभिरेव पञ्च। एकः प्रमादी स कथं नहन्यते यः सेवते पञ्चभिरेव पञ्च” भाग॰ व्या॰ श्रीधरःतन्मांसगुणा भावप्र॰ यथा
“कुरङ्गो वृंहणोबल्यःशीतलः पित्तहृद्गुरुः। मधुरोवातहृत् ग्राही किञ्चित्कफकरोमतः। हरिणस्य गुणैस्तुल्यः कुरङ्गः कथितोबुधैः”

२ तारलोहे

३ तीर्थभेदे न॰
“करतोयां कुरङ्गे च त्रिरात्रेपोषितोनरः। अश्वमेधमवाप्नोति विगाह्य प्रयतः शुचिःभा॰ आनु॰

२५ अ॰। स्यार्थे क। कुरङ्गक तत्रार्थे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरङ्ग¦ m. (-ङ्गः) A deer, an antelope. E. कुर् to sound, अङ्गच् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरङ्गः [kuraṅgḥ], (-ङ्गी f.)

A deer in general; तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः Śānti.1.14,4.6; लवङ्गी कुरङ्गी- दृगङ्गीकरोतु Jag.

A species of deer (कुरङ्ग ईषत्ताम्रः स्याद्धरिणाकृतिको महान्).

The spot in the moon. -Comp. -अक्षी, -नयना, -नेत्रा a deer-eyed woman; क्वासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि Pras. Rāgh. -नाभिः musk. तत्र स्थितं भृङ्गकुरङ्गनाभिमादाय योषेव नु लिम्पति स्वम् Rām. Ch.6.24.-लाञ्छनः the moon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरङ्ग m. (1. कॄUn2. i , 120 ), a species of antelope , antelope or deer (in general) Sus3r. Pan5cat. etc.

कुरङ्ग m. (hence like मृग)the spot in the moon Prasannar.

कुरङ्ग m. N. of a mountain MBh. xiii , 1699 BhP. v , 16 , 27

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Mt. on the base of Meru. भा. V. १६. २६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuraṅga : m. (pl.): Name of a country.

The river Karatoyā flew through this country (karatoyāṁ kuraṅgeṣu) 13. 26. 11.


_______________________________
*3rd word in left half of page p667_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuraṅga : m. (pl.): Name of a country.

The river Karatoyā flew through this country (karatoyāṁ kuraṅgeṣu) 13. 26. 11.


_______________________________
*3rd word in left half of page p667_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुरङ्ग&oldid=496660" इत्यस्माद् प्रतिप्राप्तम्