कुरम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरम¦ पु॰ कुत्सितोरसोऽत्र।

१ मद्यभेदे बहु॰।

२ कुत्सितरस-युक्ते त्रि॰।

३ गोजिह्वालतायां स्त्री टाप्। कुगतिस॰।

२ कुत्सिते रमे पु॰। [Page2122-b+ 38]

"https://sa.wiktionary.org/w/index.php?title=कुरम&oldid=496675" इत्यस्माद् प्रतिप्राप्तम्