कुराह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुराहः, पुं, कुलाहः । ईषत्पाण्डुः कृष्णजङ्घो घोटकः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुराह¦ पुंस्त्री॰ कुलाह + लस्य रः। ईषत्पाण्डुवर्ण्णे कृष्णजङ्घेअश्वभेदे हेमच॰।

"https://sa.wiktionary.org/w/index.php?title=कुराह&oldid=496684" इत्यस्माद् प्रतिप्राप्तम्