कुरुकुल्ला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरुकुल्ला¦ स्त्री श्यामाशक्तिभेदे
“काली कपालिनी कुल्लाकुरुकुल्ला विरोधिनी” श्यामाकवचम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरुकुल्ला f. (fr. रु-कुल्या, " belonging to the कुरुrace " ?) , N. of a Buddhist deity.

"https://sa.wiktionary.org/w/index.php?title=कुरुकुल्ला&oldid=282208" इत्यस्माद् प्रतिप्राप्तम्