कुरुविन्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरुविन्दम्, क्ली, (कुरून् विन्दति + विदिलाभे “अनु- पसर्गात् लिम्पविन्दधारिपारिवेद्युदेजिचेति साति साहिभ्यश्च” । ३ । १ । १३८ । इति शः मुचा- दित्वात् नुम् च ।) काचलवणम् । माणिक्यम् । इति राजनिर्घण्टः ॥ कुरुविल्वरत्नम् । कुल्माष- शस्यम् । इति मेदिनी ॥ (क्वचिदस्य पुंलिङ्गत्व- मपि दृश्यते । यथा, सुश्रुते सूत्रस्थाने ३६ अः । “कासीससैन्धवं किण्वं कुरुविन्दो मनःशिला” ॥)

कुरुविन्दः, पुं, (कुरु + विद् + शः नुम् च ।) मुस्तकम् । इत्यमरः । २ । ४ । १५९ ॥ माषः । इति राज- निर्घण्टः ॥ (अस्य पर्य्याया यथा, -- “मुस्तकं न स्त्रियां मुस्तं त्रिषु वारिदनामकम् । कुरुविन्दश्च सङ्ख्यातोऽपरः क्रोडकसेरुकः । भद्रमुस्तञ्च गुन्द्रा च तथा नागरमुस्तकः” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरुविन्द पुं।

मुस्ता

समानार्थक:कुरुविन्द,मेघनामन्,मुस्ता,मुस्तक,पिठर

2।4।159।2।1

गोलोमी शतवीर्या च गण्डाली शकुलाक्षका। कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम्.।

 : नागमुस्ता, मुस्ताभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरुविन्द¦ पु॰ कुरून् मूलकारणत्वेन विन्दति विद--श मुचा॰[Page2126-b+ 38] मुम्।

१ मुस्तायाम् अमरः

२ माषे राजनि॰

३ काचलवणे

४ माणिक्यरत्ने न॰ राजनि॰।

५ कुरुविल्वरत्ने

६ कुष्माषेब्रीहिभेदे मेदि॰

७ दर्पणे

८ हिङ्गुले च न॰ शब्दचि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरुविन्द¦ mn. (-न्दः-न्दं)
1. A fragrant grass, (Cyperus rotundus.)
2. A kind of barley: see कल्माष।
3. A ruby: see कुरुविल्ल।
4. Black salt.
5. Vermilion.
6. A mirror. E. कुरु Kurudesa, विन्द् to gain, and श affix; found in that country.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरुविन्दः [kuruvindḥ] न्दम् [ndam], न्दम् (also कुरुविल्लः) A ruby; Śi.9.8.

न्दम् Black salt.

A mirror.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरुविन्द m. a kind of barley Sus3r. Comm. on S3is3. ix , 8

कुरुविन्द m. a fragrant grass (Cyperus rotundus) L.

कुरुविन्द m. the plant Terminalia Catappa L.

कुरुविन्द m. the bud of a flower L.

कुरुविन्द m. = कुल्माष(See. कुरु-बिल्वक) L.

कुरुविन्द mn. a ruby Sus3r. Das3. S3is3. ix , 8

कुरुविन्द n. black salt L.

कुरुविन्द n. cinnabar L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KURUVINDA : An urban area in ancient India. The people of Kuruvinda were called Kuruvindas. (Bhīṣma Parva, Chapter 87, Verse 9).


_______________________________
*7th word in right half of page 445 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरुविन्द न.
वन में उगे हुए अनाजों का एक प्रकार (कुल मिलाकर ये सात प्रकार के हैं ः अन्य छः हैं ‘श्यामाक’ नीवार, जरतिल, गावेधुक, गार्मुत एवं वेणुयव), बौ.श्रौ.सू. 2.4.5.

"https://sa.wiktionary.org/w/index.php?title=कुरुविन्द&oldid=496697" इत्यस्माद् प्रतिप्राप्तम्