कुरूप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरूप¦ mfn. (-पः-पी-पं) Ugly, ill made, deformed. n. (-षं) Ugliness. E. कु, and रूप form.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरूप/ कु--रूप mfn. ill-shaped , deformed , ugly Pan5cat. Katha1s.

कुरूप/ कु-रूप etc. See. 1. कु.

"https://sa.wiktionary.org/w/index.php?title=कुरूप&oldid=496700" इत्यस्माद् प्रतिप्राप्तम्