सामग्री पर जाएँ

कुर्कुट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुर्कुट¦ पुंस्त्री॰ कुरित्यव्यक्तं शब्दं कुटति कुट--क। कुक्कुटेहारा॰
“श्वानः कुर्कुटचण्डालाः समस्पर्शाः प्रकीर्त्तिताः। रासभोष्ट्रौ विशेषेण तस्पात्तान्नैव संस्पृशेत्” पञ्चत॰स्त्रियां जातित्वात् ङीष्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुर्कुटः [kurkuṭḥ], 1 A cock.

Rubbish.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुर्कुट m. (= कुक्क्)a cock Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=कुर्कुट&oldid=496703" इत्यस्माद् प्रतिप्राप्तम्