कुर्वत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुर्वत् [kurvat], pres. p. Doing &c.; -m.

A servant.

A shoemaker.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुर्वत् mfn. ( pr. p. P. , 1. कृ)doing , acting , etc.

कुर्वत् mfn. acting as a servant , agent , servant L.

कुर्वत् mfn. present , actual AitBr. iv , 31 , 3.

"https://sa.wiktionary.org/w/index.php?title=कुर्वत्&oldid=282572" इत्यस्माद् प्रतिप्राप्तम्