कुलक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलकम्, क्ली, (कौ भूमौ लीयते । कु + ली + डः । संज्ञायां कन् ।) पटोललता । सम्बद्धश्लोकसमूहः । इति मेदिनी ॥ (यथा, साहित्यदर्पणे ६ । २८७ । “कलापकं चतुर्भिश्च तदूर्द्धं कुलकं मतम्” ॥ पटोलार्थे यथा, -- “करीरं कुलकं नन्दी” इति वाभटे सूत्रस्थाने । ६ अः । कुलकं पटोलभेदः । तित्पल्ला इति ख्यातम् ॥ इति तट्टीका ॥)

कुलकः, पुं, (कुल् + संज्ञायां कन् ।) काकेन्दुः । इत्यमरः । २ । ४ । ३९ ॥ वल्मीकः । कुलश्रेष्ठः । इति मेदिनी ॥ मरुवकवृक्षः । इति रत्नमाला ॥ हरितसर्पः । इति राजनिर्घण्टः ॥ कुपीलुः । इति भावप्रकाशः ॥ शिल्पिकुलप्रधानः । इत्यमरटी- कायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलक पुं।

कटुतिन्दुकः

समानार्थक:काकेन्दु,कुलक,काकतिन्दुक,काकपीलुक

2।4।39।1।2

काकेन्दुः कुलकः काकतिन्दुकः काकपीलुके। गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्ककौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

कुलक पुं।

पटोलः

समानार्थक:कुलक,पटोल,तिक्तक,पटु

2।4।155।1।2

सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः। कूष्माण्डकस्तु कर्कारुरुर्वारुः कर्कटी स्त्रियौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

कुलक पुं।

कारुसङ्घे_मुख्यः

समानार्थक:कुलक,कुलश्रेष्ठिन्

2।10।5।2।1

कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः। कुलकः स्यात्कुलश्रेष्ठी मालाकारस्तु मालिकः॥

सेवक : चित्रकारादिः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलक¦ न॰ कुल--क कौ लीयते ली--ड वा ततः संज्ञायां कन्।

१ पटोललतायां

२ परस्परसंवद्धश्लोकपञ्चके च मेदि॰
“कलापकं चतुर्भिश्च पञ्चभिः कुलकं मतम्” सा॰ द॰।

३ काकेन्दौ पु॰ अमरः

४ वल्मीके पु॰

५ कुलश्रेष्ठे त्रि॰ मेदि॰

६ मरुवकवृक्षे पु॰ रत्नमा॰।

७ हरितसर्थे पुंस्त्री॰ राजनि॰।

८ कुपीलौ पु॰ मावप्र॰।

९ शिल्पिकुलप्रधाने त्रि॰ भरतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलक¦ mfn. (-कः-का-कं)
1. Of a good family, of eminent birth. m. (-कः)
1. A species of ebony, (Diospyros tomentosa, Rox.) See काकेन्दु।
2. An artist of eminent birth.
3. An ant or mole hill.
4. A green snake. n. (-कं)
1. A sort of gourd, (Trichosanthes diæca.)
2. The connexion of several stanzas, protraction of the government of the noun or verb through several verses, contrary to the practice of closing the sense with each verse. E. कन् added to the prece- ding, or कुल race, and क who sounds. declares, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलक [kulaka], a. Of good family, of good birth.

कः The chief of a guild.

Any artisan of eminent birth.

An ant-hill.

कम् A collection, multitude. रोमपुलककुलकः Bhāg.5.7.12.

A number of verses in grammatical connection; (the number of verses ranging from 5 to 15 and the whole forming one sentence); e. g. see Śi.1.4-1, R.1.5-9; so Ku.1.1-16.

A kind of prose composition with few compounds.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलक n. ifc. a multitude BhP. v , 7 , 11

कुलक n. the stone of a fruit Car.

कुलक n. a sort of gourd (Trichosanthes dioeca) L.

कुलक n. a collection of three or four([ Ra1jat. ])or five([ Sa1h. ])stanzas in which the government of verb and noun is carried throughout (contrary to the practice of closing the sense with each verse)

कुलक n. a kind of prose composition with few compound words

कुलक m. the chief of a guild L.

कुलक m. any artisan of eminent birth L.

कुलक m. an ant-hill , mole-hill L.

कुलक m. a sort of mouse

कुलक m. a green snake L.

कुलक m. a kind of ebony (Diospyros tomentosa) L.

कुलक m. another species of ebony (commonly कु-पीलु) Bhpr.

कुलक m. another plant (commonly मरुवक, शुक्ल-पुष्प, तिलक) L.

कुलक m. pl. N. of the शूद्रs in कुश-द्वीपBhP. v , 20 , 16.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a class of people in कुशद्वीप. भा. V. २०. १६.
(II)--a son of क्षुद्रक and father of Suratha. M. २७१. १३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kulaka : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the southern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (athāpare janapadā dakṣiṇā bharatarṣabha) 6. 10. 56, 5; (kulindāḥ kulakāś caiva) 6. 10. 61.


_______________________________
*1st word in right half of page p698_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kulaka : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the southern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (athāpare janapadā dakṣiṇā bharatarṣabha) 6. 10. 56, 5; (kulindāḥ kulakāś caiva) 6. 10. 61.


_______________________________
*1st word in right half of page p698_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुलक&oldid=496714" इत्यस्माद् प्रतिप्राप्तम्