कुलघ्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलघ्न¦ त्रि॰ कुलं हन्ति हन--टक्। वंशधातके।
“सङ्करो-नरकायैव कुलघ्नानां कुलस्य च। पतन्ति पितरोह्येषांलुप्तपिण्डोदकाक्रयाः। दोषरतः कुलघ्नानां वर्णसङ्करकारकैः। उत्साद्यन्ते जातिधर्म्माः कुलधर्म्माश्च शाश्वताः। उत्सन्नकुलधर्म्माणां मनुष्याणां जनार्द्दन!। नरके नियतंवासोभवतीत्यनुशुश्रुमः” गीता। तत्र यथोत्तरंकार्य्यमुक्तं तत्रैव
“कुलक्षये प्रणश्यन्ति कुलधर्म्माः सनातनाः। धर्म्मे नष्टे कुलं कृत्स्नमधर्म्मोऽभिमवत्युत। अधर्म्माभिभवात् कृष्ण! प्रदुष्यन्ति कुलस्त्रियः। स्त्रीषु दुष्टासु वा-र्ष्णेय! जायते वर्णसङ्करः। सङ्कशेनरकायैव कुल-घ्नानां कुलख च” एतदुत्तरं कुलघ्नशब्दे{??}र्शितम्[Page2130-a+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलघ्न/ कुल--घ्न mf( आMBh. xiii , 2397 ; ईR. ii , 35 , 6 ) n. destroying a family.

"https://sa.wiktionary.org/w/index.php?title=कुलघ्न&oldid=496725" इत्यस्माद् प्रतिप्राप्तम्