कुलञ्ज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलञ्जः, पुं, (कुं पृथिवीं रञ्जयति । रञ्ज + णिच् + अण् रस्य लः ।) कुलञ्जनवृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलञ्ज¦ पु॰ कुं पृथिवीं रञ्जयति रञ्ज--णिच् अण् रस्य लः। कुलञ्जनवृक्षे राजनि॰ नन्द्या॰ ल्यु। कुलञ्जनोऽप्यत्र
“कुल-ञ्जनः कुटुस्तिक्तः उष्णश्च दोपनस्तथा। मूत्रदोषविनाशीच” राजनि॰ तद्गुणा उक्ताः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलञ्ज¦ m. (-ञ्जः) See the next.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलञ्ज m. the plant Alpinia Galanga L.

"https://sa.wiktionary.org/w/index.php?title=कुलञ्ज&oldid=496730" इत्यस्माद् प्रतिप्राप्तम्