कुलञ्जन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलञ्जनः, पुं, (कु + रञ्ज + णिच् + ल्युः । रस्य लः ।) स्वनामख्यातवृक्षः । तत्पर्य्यायः । कुर्णजः २ गन्धमूलः ३ कुलञ्जः ४ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । दीपनत्वम् । मुखदोषना- शित्वञ्च । इति राजनिर्घण्टः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलञ्जन¦ m. (-नः) An aromatic plant, (Alpinia galanga;) also कुलञ्ज and गन्धमूल।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलञ्जन m. id. L.

"https://sa.wiktionary.org/w/index.php?title=कुलञ्जन&oldid=496731" इत्यस्माद् प्रतिप्राप्तम्