कुलटा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलटा, स्त्री, (कुलात् व्यभिचारार्थं कुलान्तरं अट- तीति । कुल + अट् + अच् । शकन्ध्वादित्वात् अलोपः ।) व्यभिचारिणी । भ्रष्टा । (यथाह, आर्य्यासप्तशती ३९३ । “परपतिनिर्द्दयकुलटाशोषितशठ ! नेर्षया न कोपेन । दग्धममतोपतप्ता रोदिमि तव तानवं वीक्ष्य” ॥) तत्पर्य्यायः । पुंश्चली २ धर्षिणी ३ बन्धकी ४ असती ५ इत्वरी ६ स्वैरिणी ७ पांशुला ८ । इत्य- मरः । २ । ६ । १० ॥ धर्षणी ९ पांसुला १० । इति तट्टीका ॥ घृष्टा ११ दुष्टा १२ धर्षिता १३ । इति शब्दरत्नावली ॥ लङ्का १४ निशाचरी १५ त्रपा- रण्डा १६ । इति जटाधरः ॥ * ॥ परकीयान्तर्गत- नायिकाविशेषः । यथा, --

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलटा स्त्री।

स्वैरिणी

समानार्थक:पुंश्चली,धर्षिणी,बन्धकी,असती,कुलटा,इत्वरी,स्वैरिणी,पांसुला

2।6।10।2।5

कान्तार्थिनी तु या याति संकेतं साभिसारिका। पुंश्चली धर्षिणी बन्धक्यसती कुलटेत्वरी॥

जन्य : कुलटायाः_पुत्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलटा¦ स्त्री॰ कुलात् कुलान्तरं व्यभिचारार्थमटति अट--अच्शक॰। व्यभिचारिण्यां स्त्रियाम्। या तु भिक्षार्थं कुल-मटति सा कुलाटा इति तत्र न शक॰। इति भेदः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलटा f. ( g. शकन्ध्व्-आदि)an unchaste woman A1p. Ya1jn5. etc. (See. कुमार-क्)

कुलटा f. an honourable female mendicant Pa1n2. 4-1 , 127 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=कुलटा&oldid=496733" इत्यस्माद् प्रतिप्राप्तम्