कुलत्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलत्थः, पुं, (कुलं भूमिलग्नं सत् तिष्ठति । कुल + स्था + कः । पृषोदरात् साधुः ।) शस्यभेदः । कुल- त्थकडाइ इति भाषा ॥ (यथा, मार्कण्डेये । १५ । ७ । “धान्यंयवांस्तिलान्माषान्कुलत्थान्सर्षपांश्चणान्” ॥) तत्पर्य्यायः । कालवृन्तः २ ताम्रवृक्षः ३ कुल- त्थिका ४ । इति रत्नमाला ॥ ताम्रवृन्तः ५ । इति त्रिकाण्डशेषः ॥ ताम्रवीजः ६ सितेतरः ७ । इति राजनिर्धण्टः ॥ अस्य गुणाः । कफवातगुल्म- शुक्राश्मरीमेदःश्वासकासप्रमेहनाशित्वम् । वृंह- णत्वम् । उष्णत्वम् । कटुत्वम् । ग्राहित्वञ्च । इति राजवल्लभः ॥ कषायत्वम् । रूक्षत्वम् । रक्तपित्त- कारित्वम् । बलनाशित्वञ्च । अस्य यूषगुणः । वायु- शर्क्कराश्मरीनाशित्वम् । इति राजनिर्घण्टः ॥ (अस्य अपरे पर्य्यायगुणा यथा, -- “कुलत्थिका कुलत्थश्च कथ्यन्ते तद्गुणा अथ । कुलत्थः कटुकः पाके कषायः पित्तरक्तकृत् । लघुर्विदाही वीर्य्योष्णः श्वासकासकफानिलान् ॥ हन्ति हिक्काश्मरीशुक्रदाहानाहान् सपीनसान् । स्वेदसंग्राहको मेदोज्वरक्रिमिहरः परः” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ * ॥ “उष्णः कुलत्थो रसतः कषायः कटुर्विपाके कफमारुतघ्नः । शुक्राश्मरीगुल्म-निषूदनश्च संग्राहकः पीनसकासहारी ॥ आनाहमेदोगुदकीलहिक्का श्वासापहः शोणितपित्तकृच्च । कफस्य हन्ता नयनामयघ्नो विशेषतो वन्यकुलत्थ उक्तः” ॥ इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥ * ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलत्थ¦ पु॰ कुलं भूलग्नं सत् तिष्ठति स्था--क पृषो॰।

१ कलाय-भेद (कुलत्थकलाइ)

२ वनकुलत्थे स्त्री टाप् रत्नमा॰। तत्पर्य्यायादि भावप्र॰ उक्तं
“कुलत्थिका कुलत्थश्च कथ्यन्ते तद्गुणा अथ। कुलत्थःकटुकः पाके कषायः रक्तपित्तकृत्। लघुर्विदाही वीर्य्योष्णःश्वासकासकफानिलान्। हन्ति हिक्काश्मरीशुक्रदाहा-नाहान् सपीनसान्। स्वेदसंग्राहको मेदोज्वरकृमिहरः परः। ” भावप्र॰ कुलत्थिकेति निर्द्देशात् स्त्रीत्व-मपि सा च उपचारात्

३ तदुत्थाञ्जने

४ वनकुलत्थायां चस्त्री राजनि॰
“कुलाली लोचनहिता चक्षुष्या कुम्भ-कारिका लुलत्थिकेति” राजनि॰ वनकुलत्थापर्य्ययेउक्तेः। स्वार्थे क। तत्रैवार्थे राजनि॰ कुलत्थे भावप्र॰संज्ञायां कन्। कुलत्थाञ्जनाकारप्रस्तरभेदे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलत्थ¦ m. (-त्थः) A kind of pulse, (Dlichos biflorus.) f. (-त्था)
1. A blue stone used in medicine, and applied as a collyrium to the eyes; [Page192-a+ 60] also an astringent to sores, &c.)
2. A wild kind of Dolichos. E. कुल a bank, and स्था to stand or stay, affix ड।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलत्थः [kulatthḥ], A kind of pulse; Mb.13.111.71. -त्थिका A blue stone used as a collyrium.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलत्थ m. (fr. कुल? See. अश्वत्थ, कपित्थ) , a kind of pulse (Dolichos uniflorus) Pa1n2. 4-4 , 4 MBh. etc.

कुलत्थ m. pl. N. of a people MBh. vi , 373 VP.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KULATTHA : A holy centre in ancient India. (Bhīṣma Parva, Chapter 9, Verse 66).


_______________________________
*1st word in right half of page 438 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुलत्थ&oldid=496738" इत्यस्माद् प्रतिप्राप्तम्