कुलत्थिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलत्थिका, स्त्री, (कुलत्था स्वार्थे संज्ञायां वा कन् अत इत्वम् ।) कुलत्थाकाराञ्जनप्रस्तरविशेषः । इत्य- मरः । २ । ९ । १०२ ॥ अस्य गुणपर्य्यायौ कुलत्थाशब्दे द्रष्टव्यौ । वनकुलत्थः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलत्थिका स्त्री।

तुत्थविशेषः

समानार्थक:चक्षुष्या,कुलाली,कुलत्थिका

2।9।102।2।4

रसगर्भं तार्क्ष्यशैलं गन्धाश्मनि तु गन्धिकः। सौगन्धिकश्च चक्षुष्याकुलाल्यौ तु कुलत्थिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलत्थिका¦ f. (-का)
1. A blue stone used as a collyrium. &c.
2. A sort of vetch, considered as a wild sort of the Dolichos biflorus. E. See the preceding, कन् added to कुलत्थ in the fem. form.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलत्थिका f. a kind of Dolichos(See. अरण्यक्) Sus3r.

कुलत्थिका f. a blue stone used as a collyrium etc. L.

"https://sa.wiktionary.org/w/index.php?title=कुलत्थिका&oldid=496739" इत्यस्माद् प्रतिप्राप्तम्