कुलपति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलपतिः, पुं, (कुलस्य वंशस्य गोत्रस्य वा पतिः स्वामी ।) कुलस्वामी । गोत्रप्रधानः । कुलनाथः । यथा । “अथ सिन्धुसौवीरपतेरहूगणस्य व्रजत इक्षुमत्यास्तटे तत्कुलपतिना शिविकावाहपुरु- षान्वेषणसमये दैवेनोपसादितः स द्विजवर उप- लब्धः” । इति श्रीभागवते ५ । १० । १ ॥ (कुलस्य छात्रवर्गस्य पतिः पालकः । अन्नदानपोषणपूर्ब्बकं अध्यापको मुनिविशेषः । उक्तञ्च । “मुनीनां दशसाहस्रं योऽन्नदानादिपोषणात् । अध्यापयति विप्रर्षिः स वै कुलपतिः स्मृतः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलपति¦ पु॰
“मुनीनां दशसाहस्रं योऽन्नदानादिपोषणात्। अध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः” पुराणोक्तलक्षणे

१ मुनिभेदे।
“लोमहर्षणपुत्र उग्रश्रवाः सौतिःपौराणिको नैमिषारण्ये। शौनकस्य कुलपतेर्द्वादश-वार्षिके सत्रे” भा॰ आ॰

१ अ॰

१ श्लो॰।
“ततोऽब्रवीत् कुल-पतिं पादौ संगृह्य भारत!” भा॰ आनु॰

९ अ॰

३३

० ।

२ वंश-श्रेष्ठे च कुलनायकादयोऽप्यत्र। अश्वपत्या॰ अपत्यादिषुप्राग्दीव्यतीयेषु अर्थेषु अण्। कौलपत तदपत्याद्यर्थेषु।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलपति¦ m. (-तिः)
1. Head or chief of a family.
2. A sage who teaches 10000 pupils with free board & lodging. E. कुल a family, and पति master.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलपति/ कुल--पति m. the head or chief of a family MBh. R. Mr2icch. etc.

"https://sa.wiktionary.org/w/index.php?title=कुलपति&oldid=496751" इत्यस्माद् प्रतिप्राप्तम्