कुलविद्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलविद्या¦ स्त्री कुलक्रमागता विद्या।

१ वंशक्रमागतविद्या-याम्। कुलैः स्वकुलैः शिक्षणीया विद्या।


२ आन्वीक्षि-कीत्रयीप्रभृतिविद्यायाम्
“तमादौ कुलविद्यानामर्थमर्थ-विदां वरः” रघुः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलविद्या/ कुल--विद्या f. knowledge handed down in a family Ma1lav.

"https://sa.wiktionary.org/w/index.php?title=कुलविद्या&oldid=496762" इत्यस्माद् प्रतिप्राप्तम्