कुलस्त्री

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलस्त्री, स्त्री, (कुले कुलस्थिता स्त्री ।) कुलपालिका । अनन्यगामिनी कुलरक्षिका स्त्री । इत्यमरः । २ । ६ । ७ ॥ (तथा च चाणक्ये । “असन्तुष्टा द्विजा नष्टाः सन्तुष्टा इव प्रार्थिवाः । सलज्जा गणिका नष्टा निर्लज्जाश्च कुलस्त्रियः” ॥ कुले कुलचक्रे मूलाधारे विराजते या स्त्री । कुलकुण्डलिनीशक्तिः । यथा, कुलार्णवे । “कुलस्त्रीज्ञानमात्रेण जीवन्मुक्तो भवेन्नरः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलस्त्री स्त्री।

दोषवारणकृतकुलरक्षास्त्री

समानार्थक:कुलस्त्री,कुलपालिका,जामि

2।6।7।2।3

कृतसापत्निकाध्यूढाधिविन्नाथ स्वयंवरा। पतिंवरा च वर्याथ कुलस्त्री कुलपालिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलस्त्री¦ स्त्री कुले गृहे स्थिता स्त्री। कुलपालिकायाम् अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलस्त्री¦ f. (-स्त्री)
1. A chaste woman.
2. A woman of a good family, a respectable woman. E. कुल a family, and स्त्री a woman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलस्त्री/ कुल--स्त्री f. a woman of good family , respectable or virtuous woman MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=कुलस्त्री&oldid=496763" इत्यस्माद् प्रतिप्राप्तम्