कुलाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलायम्, क्ली, (कौ पृथिव्यां लायो लयो यस्य ।) शरीरम् । इति पुराणम् ॥

कुलायः, पुं, (कुलानां पक्षिसमूहानां अयः वास- स्थानम् ।) नीडः । (यथा, माघे । “खगकुलायकुलायनिलायिताम्” ।) स्थानमात्रम् । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलाय पुं।

पक्षिवासः

समानार्थक:कुलाय,नीड

2।5।37।2।4

प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः। पेशी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलाय¦ पु॰ कुलं पक्षिसंघातोऽयतेऽत्र अय--वञ्।

१ पक्षिनिल-ये नोडे, अमरः
“खगकुलाय कुलायनिलायिताम्” माघः वेदे त्वस्य क्लीवत्वमपि कुलायिनीशब्दे ता--व्रा॰वाक्ये उदा॰ दृश्यम्।

२ स्थानमात्रे मेदि॰ कौ लायो-गतिरस्मात्।

३ देहे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलाय¦ m. (-यः)
1. A nest.
2. A place, a spot in general. n. (-यं) The body. E. कुल family, and अय् to go, अच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलाय n. (in later language also अस्m. Pan5cat. etc. ) a woven texture , web , nest (of a bird) , case or investing integument , receptacle , home AV. TS. S3Br. etc.

कुलाय n. the body as the dwelling-place of the soul AV. S3Br. xiv BhP.

कुलाय n. the kennel or resting-place of a dog Pa1n2. 1-3 , 21 Va1rtt. 4

कुलाय n. a place , spot in general L.

कुलाय n. (with अग्नेःVait. ; or with इन्द्रा-ग्न्योःTa1n2d2yaBr. A1s3vS3r. etc. ) N. of a particular एका-ह(See. ऐन्द्रा-ग्न-क्.)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलाय पु.
एक प्रकार के स्तोम का नाम ‘कुलाय=घोसला- स्तोम’, भा.श्रौ.सू. 9.3.5.24; घर, निवासस्थान, शां.श्रौ.सू. 12.17.2; 12.18.13.

"https://sa.wiktionary.org/w/index.php?title=कुलाय&oldid=496774" इत्यस्माद् प्रतिप्राप्तम्