कुलाहल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलाहलः, पुं, (कुलं आहलति स्पृशति स्पर्द्धते वा । आ + हल विलेखने + अच् ।) क्षुद्रवृक्षविशेषः । कोकसीमा इति भाषा । तत्पर्य्यायः । अलम्बुषः २ गोच्छालः ३ भूकदम्बः ४ । इति रत्नमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलाहल¦ पु॰ कुलमाहलति स्पर्द्धते अच्। (कुकुरसोङ्गा) वृक्षभेदे रत्नमाला

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलाहल¦ m. (-लः) A small tree, (Conyza terebinthina.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलाहल m. N. of a plant(= अलम्बुष, गोच्छाल, भू-कदम्ब, commonly Kokasima , Coryza terebinthina or Celsia coromandelina [see कुलाहक] , a plant which dogs are fond of smelling before they expel urine) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=कुलाहल&oldid=496780" इत्यस्माद् प्रतिप्राप्तम्