कुलिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलिकः, त्रि, (कुलं अधीनतया प्रशस्ततया वा अ- स्त्यस्य । इति ठन् ।) शिल्पिकुलप्रधानः । इत्य- मरः । २ । १० । ५ ॥ कुलसत्तमः इति मेदिनी ॥

कुलिकः, पुं, अष्टमहानागान्तर्गतनागविशेषः । (यथा, भागवते । ५ । २४ । ३१ । “ततोऽधस्तात् पाताले नागलोकपतयो वासुकि- प्रमुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृतराष्ट्र- शङ्खचूडकम्बलाश्वतरदेवदत्तादयो महाभोगिनो महामर्षा निवसन्ति” ॥ अम्य रूपमप्युक्तं हेमाद्रौ यथा । “कुलिकोऽर्द्धचन्द्रमौलिर्ज्वालाधूमसमप्रभः” ॥) वृक्षविशेषः । इति मेदिनी ॥ केलेकडा इति भाषा ॥ लिकषेला, स्त्री, रव्यादिवारेषु शुभकर्म्मषु निषिद्ध- कालविशेषः । यथा । रवौ सप्तमयामार्द्धम् सोमे षष्ठयामार्द्धम् । मङ्गले पञ्चमयामार्द्धम् । बुधे चतुर्थयामार्द्धम् । गुरौ तृतीययामार्द्धम् । शुक्रे द्वितीययामार्द्धम् । शनौ प्रथमयामार्द्धम् । राघवभट्टमते तु पूर्ब्बोक्तयामार्द्धानां दिवाशेष- भागः । रात्रौ प्रथमभागः । इति ज्योतिषतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलिक¦ त्रि॰ कुलमधीनत्वेन प्राशस्त्येन वास्त्यस्य ठन्।

१ कुल-श्रेष्ठे मेदि॰

२ शिल्पिकुल, प्रधाने अमरः। (कुलेखाडा) इतिप्रसिद्धे

३ शाकभेदे पु॰ मेदि॰ महानागान्तर्गते

४ नागभेदेपु॰
“शेषः पद्मो महापाद्मः कुलिकः शङ्खपालकः। वासु-किस्तक्षकश्चैव बालियोमणिभद्रकः। ऐवावतो धृतराष्ट्रः[Page2138-a+ 38] कर्कोटकधनञ्जयौ” तिथित॰ पु॰
“ततोऽधस्तात् पातालेनागलोकपतयो वासुकिप्रमुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृतराष्ट्रशङ्खचूडकम्बलाश्वतरदेवदत्तादयो म-हाभोगिनो महामर्षा निवसन्ति” भाग॰

५ ।

२४ ।

३ ।
“कुलिकोऽर्द्धचन्द्रमौलिर्ज्वालाधूमसमप्रभः” हेमा॰ तद्रू-पमुक्तम्। तन्त्रे तु तस्य पाटलतोक्ता। उग्रताराशब्दे

१०

५६ पृ॰ तद्वाक्यमुक्तम्H
“भुजेषु नागः कुलिकोऽङ्गदोमतः”। तस्य उग्रतारा-ङ्गदभूषणत्वमुक्तम्। रव्यादिवारेषु दिवारात्र्योः

५ दुष्टमु॰हूर्त्तभेदे यथाह मुहु॰ चि॰
“शक्रार्कदिग्वसुरसाब्ध्यश्विन्यः कुलिका रवेः। रात्रौ नि-रेकास्तिथ्यंशाः शनौ चान्त्योऽपि निन्दितःः”। रविमा-रभ्य सर्ववारेषु क्रमादुक्तसंख्यास्तिथ्यं शामुहूर्त्ताः कुंलिकाःस्युः। यथा रवौ दिने

१४ , मुहूर्त्तः चन्द्रे

१२ , मङ्गले

१० , बुधे

८ , गुरौ

६ , शुक्रे

४ , शनौ

२ कुलिकः रात्रावेतेनिरेकाः कार्य्याः। यथा रवौ

१३ , चन्द्रे

११ , भौमे

९ , बुधे

७ , गुरौ

५ , शुक्रे

३ , शनौ

१ , शनौ तु अन्त्यः पञ्चदशदशमु-हूर्त्तो{??}पि कुलिकः। एते निन्दिताः। अस्यापवादमाह गुरुः
“वारेशे सबले चापि बलाट्ये लग्नगे शुभे। कुलिकोद्भव-दोषस्तु विनश्यति न संशयः। शुभे केन्द्रगते चन्द्रे शुभांशेवा शुभेक्षिते। लग्नगे सबले वापि कलिकस्तु विलीयते” अन्यत्र दोषमाह वशिष्ठः
“निधनं प्रहरार्द्धे तु निःस्वत्वंयमवण्टके। कुलिके सर्वनाशः स्यात् रात्रायेते न दोषदाः” रात्रावेते न दोषदा इत्यस्यापवादो रत्नकोषे
“तमस्विनी-गन्धमुपेत्य वारदोषास्तथा शक्तिमनाप्नुवन्तः। अल्वं स-मासाद्य विलासिनीनां कटाक्षवाणाइव निष्फलाः स्युः” नवारदोषाः प्रभवन्ति रात्रौ देवेज्यदैत्येज्यदिवाकराणाम्। दिवा शशाङ्कार्कजभूसुतानां सर्व्वत्र निन्द्यो बुध॰वारदोषः”। शुभकृत्यानामावश्यकत्वे देशभेदेनापवा-दमाह गर्गः।
“विन्धस्योत्तरकूले तु यावदातुहिनाच-लम्। यमघण्टकदोपोऽस्ति नान्यदेशेषु विद्यते। मत्स्या-ङ्गमगधान्ध्रेषु यमवण्टस्तु दोषकृत्। काश्मीरे कुलिकंदुष्टमर्द्धयामस्तु सर्व्वतः”। कुलिकस्य विशेषप्रयोजनन्तु
“जपित्वा सितगुञ्जानां कुडकं कुलिकोदये” शारदायाम्नवदुर्गाभिचारकर्म्माङ्गतयोक्तम्। तट्टीकायां राघवभट्टेनच
“मन्वर्कदिग्वस्वृतुवेदपक्षैरर्कान्मुहूर्त्तैः कुलिका भव-न्ति। दिवा निरेकैरथ यामिनीषु ते गर्हिताः कर्म्मसु{??}भनेषु” इत्युक्तम् निरेकैः पूर्व्वोक्तमन्वादिमुहूर्त्तैरे-[Page2138-b+ 38] कोनैरित्यर्थः”
“न्यूनाधिमासकुलिकप्रहरार्द्धपातविष्कु-म्भवज्रघटिकात्रयमेव वर्ज्यम्” मुहु॰ चि॰ तस्य सर्व-कर्म्मणि वर्ज्जनीयतामाह

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलिक¦ mfn. (-कः-का-कं) Of a good family, well-born. m. (-कः) One of the eight chiefs of the Nagas or serpent race, described as having a half moon on the top of his head, and being of a monkey hue.
2. An artist or artificer of eminent birth.
3. A thorny plant, (Ruellia longifolia)
4. The chief or headman of a tribe or caste. E. कुल family, &c. कन् affix, and इ substituted for अ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलिक [kulika], a. Of a good family, well-born.

कः A kinsman; Y.2.233.

The chief or head of a guild.

An artist of high birth.

A hunter; कुलिकरुतमि- वाज्ञाः कृष्णवध्वो हरिण्यः Bhāg.1.47.19. -Comp. -वेला certain portions of time on each day on which it is improper to begin any good business.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलिक mfn. of good family W.

कुलिक m. a kinsman Ya1jn5. ii , 233

कुलिक m. the chief or head man of a guild L.

कुलिक m. any artisan of eminent birth L.

कुलिक m. a hunter BhP. x , 47 , 19

कुलिक m. a thorny plant (Ruellia longifolia or Asteracantha longifolia) L.

कुलिक m. (= कुलवार)Tuesday or Friday

कुलिक m. one of the eight chiefs of the नागs or serpent-race (described as having a half-moon on the top of his head and being of a dusky-brown colour) MBh. i , 2549 BhP. Ra1matUp.

कुलिक m. N. of a prince VP.

कुलिक m. a kind of poison Gal.

कुलिक See. कुल.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a chief नाग of पाताल. भा. V. २४. ३१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kulika : m.: A mythical serpent.

Son of Kadrū, daughter of Dakṣa; listed among the Kādraveyas by Vaiśaṁpāyana at the request of Janamejaya 1. 59. 40, 13.


_______________________________
*8th word in left half of page p13_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kulika : m.: A mythical serpent.

Son of Kadrū, daughter of Dakṣa; listed among the Kādraveyas by Vaiśaṁpāyana at the request of Janamejaya 1. 59. 40, 13.


_______________________________
*8th word in left half of page p13_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुलिक&oldid=496783" इत्यस्माद् प्रतिप्राप्तम्