कुलिश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलिशम्, क्ली, पुं, (कुलौ हस्ते शेते अवतिष्ठते । कुल + शी + डः । यद्वा कुलिनः पर्व्वतान् श्यति दारय- तीति । शो + डः । “आतोनुपसर्गे कः” । ३ । २ । ३ । इति को वा ।) वज्रम् । इत्यमरभरतौ ॥ (यथा, कुमारे । १ । २० । “क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्रा- ववेदनाज्ञं कुलिशक्षतानाम्” ॥ कु ईषत् कुत्सितं वा लिशति । कु + लिश अल्पी- भावे गतौ च + कः ।) मत्स्यविशेषः । तत्पर्य्यायः । कण्टकाष्ठीलः २ । इति त्रिकाण्डशेषः ॥ (यथा, सुश्रुते सूत्रस्थाने ६४ अध्याये । “तिमिमिङ्गिलकुलिशापाकमस्त्यनिरालकनन्दिवा- रलकमकरगर्गरकचन्द्रकमहामीनराजीवप्रभृतयः सामुद्राः” ॥ कौ भूमौ लिशति अल्पीभवति कुंभूमिं लिशति गच्छति ह्रस्वतया प्राप्नोति वा ।) अस्थिसंहारवृक्षः । इति रत्नमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलिश पुं-नपुं।

इन्द्रस्य_वज्रायुधम्

समानार्थक:ह्रादिनी,वज्र,कुलिश,भिदुर,पवि,शतकोटि,स्वरु,शम्ब,दम्भोलि,अशनि,गो,ह्लादिनी

1।1।47।1।3

ह्रादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः। शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः॥

स्वामी : इन्द्रः

सम्बन्धि1 : इन्द्रः

वैशिष्ट्यवत् : वज्रध्वनिः

पदार्थ-विभागः : उपकरणम्,अलौकिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलिश¦ पुंन॰ कुलौ हस्ते शेते शी--ड, कुलिनः पर्वतान्श्यति शो--ड वा ईषत् लिशति कु + लिश--क--कौ लि-शति लिश--क वा यथायथं व्युत्पत्तिः।

१ इन्द्रायुधे वज्रेअशनिशब्दे

५७

४ पृ॰ तदुत्पत्त्यादिकमुक्तं तत्स्वरूपा-दिकं हेमा॰ परि॰ ख॰ लक्षणसमुच्चये औशनसधनुर्वेदोक्तवक्तं तस्य तत्रैव दृश्यम् विस्तरभयान्नोक्तम्
“असयः शक्तिकुलिशपाशर्ष्टि कणषाः शराः” भा॰ व॰

२० अ॰। [Page2139-a+ 38]
“अवेदनाज्ञं कुलिशक्षतानाम्” कुमा॰

२ मत्स्यभेदे पु॰त्रिका॰।

३ अस्थिसंहारवृक्षे रत्नमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलिश¦ mn. (-शः-शं)
1. The thunderbolt of INDRA.
2. A kind of fish. E. कुलि for कुल a bank, and श what rests, from शीञ् to sleep, &c. and क aff. [Page193-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलिशः [kuliśḥ] शम् [śam], शम् 1 The thunderbolt of Indra; वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लभ्यते Ku.2.2; Pt.1; अवेदनाज्ञं कुलिश- क्षतानाम् Ku.1.2; R.3.68;4.88; Amaru.96.

Ved. An axe, a hatchet; स्कन्धांसीव कुलिशेना Rv.1.32.5.

The point or end of a thing; Me.63. -Comp. -करः, -धरः, -पाणिः an epithet of Indra; कान्तकुलिशकरवीर्यबलान् Ki.12.34. -नायकः a particular mode of sexual enjoyment. -शासनः An epithet of Śākyamuni.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलिश m. (fr. 1. कुand लिशfor रिशfr. रिश्) , an axe , hatchet RV. i , 32 , 5 and iii , 2 , 1 AV. MBh.

कुलिश n. [ अस्m. Naigh. Nir. and L. ]the thunderbolt of इन्द्रMBh. Ragh. Bhartr2. etc.

कुलिश n. (= वज्र)a diamond Megh. Ra1jat. vi , 273

कुलिश m. a sort of fish Sus3r.

कुलिश mn. the plant Heliotropium indicum L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuliśa : nt.: See Vajra.


_______________________________
*1st word in left half of page p96_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuliśa : nt.: See Vajra.


_______________________________
*1st word in left half of page p96_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuliśa, ‘axe,’ is mentioned in the Rigveda as used for the making of chariots,[१] and also in warfare,[२] while the Atharvaveda refers to its employment in cutting down trees.[३]

  1. iii. 2, 1.
  2. i. 32. 5.
  3. ii. 12, 3.

    Cf. Zimmer, Altindisches Leben, 252.
"https://sa.wiktionary.org/w/index.php?title=कुलिश&oldid=496789" इत्यस्माद् प्रतिप्राप्तम्