कुलीका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलीका f. a kind of bird VS. xxiv , 24.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kulīkā is the name of a bird mentioned in the list of victims at the horse sacrifice in the Vājasaneyi Saṃhitā.[१] The Maitrāyaṇī Saṃhitā[२] has Pulīkā instead.

  1. xxiv. 24.
  2. iii. 14, 5.

    Cf. Zimmer, Altindisches Leben, 94.
"https://sa.wiktionary.org/w/index.php?title=कुलीका&oldid=473188" इत्यस्माद् प्रतिप्राप्तम्