कुलुङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलुङ्ग¦ पुंस्त्री कुरङ्ग + पृषो॰। हरिणभेदे स्त्रियां टाप।
“सोमाय कुलुङ्ग आरण्योऽजो नकुलः शकाः” यजु॰

२४

३२ ।
“कुलुङ्गः कुरङ्गः हरिणः” वेददी॰
“साध्येभ्यःकुलुङ्गान्” यजु॰

२४ ।

२७

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलुङ्ग m. (= कुलङ्ग)an antelope VS. xxiv TS. v.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuluṅga is the name of an animal, perhaps a gazelle, mentioned in the list of victims at the horse sacrifice in the Yajurveda.[१]

  1. Taittirīya Saṃhitā, v. 5, 11, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 9, 13 (with the variant Kulaṅga);
    Vājasaneyi Saṃhitā, xxiv. 27. 32.

    Cf. Zimmer, Altindisches Leben, 83.
"https://sa.wiktionary.org/w/index.php?title=कुलुङ्ग&oldid=473189" इत्यस्माद् प्रतिप्राप्तम्