कुल्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्यम्, क्ली, (कुल् बन्धे + क्यप् ।) अस्थि । इत्यमरः । २ । ६ । ६८ ॥ अष्टद्रोणपरिमाणम् । सूर्पम् । आमिषम् । इति मेदिनी ॥

कुल्यः, त्रि, (कुलस्यापत्यम् । “अपूर्ब्बपदादन्यतरस्या- मिति” । ४ । १ । १४० । इति यत् । यद्वा कुले भवः कुलाय हितः कुले साधुः वा दिगादित्वात् तत्र साधुरिवि वा यत् ।) कुलोद्भवः । कुलहितः । (यथा, भागवते ७ । ६ । १३ । “गृहान् मनोज्ञोरुपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान्” ॥) मान्ये पुं इति । मेदिनी ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्य नपुं।

अस्थिः

समानार्थक:कीकस,कुल्य,अस्थि

2।6।68।2।4

पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ। स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च॥

 : शिरोस्थिखण्डः, शरीरगतास्थिपञ्चरः, पृष्ठमध्यगतास्थिदण्डः, मस्तकास्थिः, पार्श्वास्थिः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्य¦ न॰ कुल--क्यप्।

१ अस्थ्नि अमरः।

२ अष्टद्रोणपरिमाणेशूर्पे

३ आमिषे च मेदि॰। कुले भवः यत्।

४ कुलजाते

५ मान्येच त्रि॰ मेदि॰। कुल + चतुरर्थ्या बला॰ य।

५ कुल-सन्निकृष्टदेशादौ त्रि॰। कुलाय हितं यत्।

६ कुलहितेत्रि॰
“वृत्तीश्च कुल्याः पशुभूतवर्गान्” भाग॰

७ ।

६ ।

१३ । कुल्यायां भवः यत् यलोपः।

९ कुल्याभवे त्रि॰
“नमःकुल्याय त्व सरस्याय च” यजु॰

१६ ,

३७ कृत्रिमेऽल्पे

१० स-रिद्भेदे स्त्री अमरः

११ पयःप्रणाल्याम्

१२ जीवन्त्या-मौषधौ

१२ नदीमात्रे च स्त्री॰ मेदि॰
“मैन्धवारण्यमासाद्यकुल्यानां कुरु दर्शनम्” भा॰ व॰

१०

४०

८ श्लो॰।
“घृत-कुल्याश्च दघ्नश्च नद्यो बहुशतास्तथा” भा॰ व॰

८५

३० श्लो॰। ऋषिकुल्या घृतकुल्या दधिकुल्या मधुकुल्या इत्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्य¦ mfn. (-ल्यः-ल्या-ल्यं)
1. Of a good family, well-born, well descended.
2. Of or relating to a family or race. m. (-ल्यः) A counsellor. f. (-ल्या)
1. A river in general.
2. A canal, a channel for irrigation.
3. A ditch, a dyke or trench.
4. A drug or medicinal plant, (Cel- tis orientalis:) see जीवन्ती।
5. A chaste or virtuous woman, n. (-ल्यं)
1. A bone.
2. A measure of eight Dronas: see द्रोण
3. A win- nowing basket.
4. Flesh.
5. Friendly inquiry after family affairs or domestic accidents, condolence, congratulation, &c. E. कुल् to accumulate, and यत् affix, &c. [Page193-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्य [kulya], a. [कुल-यत्]

Relating to a family, race, or corporation.

Well-born. -ल्यः A respectable man. ˚मातृबन्धुकुल्यगुणवत् सामन्तानामन्यतमेन˚ Kau. A.1.17. -ल्यम् 1 Friendly inquiry after family affairs (condolence, congratulation &c.).

A bone; 'अस्थि कुल्यं स्यात्' Ratna.; Mv.2.16.

Flesh.

A winnowing basket.

ल्या A virtuous woman.

A small river, canal, stream; कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूलाः Ś.1.15; कुल्येवोद्यानपादपान् R.12.3,7.49; U.3.23, शाल्यर्थं कुल्याः प्रणीयन्ते Mbh. on P.III.6.5.

A dike, trench.

A measure of grain equal to 8 droṇas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्य mf( आ)n. relating to a family or race Bhartr2. iii , 24 ( ifc. ) BhP. vii , 6 , 12 ; x , 57 , 1 (See. राज-क्)

कुल्य mf( आ)n. belonging to a congregation or corporation W.

कुल्य mf( आ)n. of good family , well-descended Pa1n2. 4-1 , 140

कुल्य m. a respectable man L.

कुल्य m. N. of a teacher (the pupil of पौष्पञ्जि) BhP. xii , 6 , 79

कुल्य m. a virtuous or respectable woman L.

कुल्य m. the medicinal plant Celtis orientalis(= जीवन्तिकौ-षधि) L.

कुल्य m. the plant Solanum longum L.

कुल्य n. friendly inquiry after family affairs or domestic accidents (condolence , congratulation , etc. ) W.

कुल्य 1. कुल्या. See. कुल.

कुल्य mfn. (fr. 2. कुल्या) , presiding over a river (as a deity) VS. xvi , 37.

कुल्य n. a receptacle for bones (left from a burnt corpse) MBh. i , 150 , 13 Hariv. 2098

कुल्य n. a bone L.

कुल्य n. flesh L.

कुल्य n. a winnowing basket L.

कुल्य n. a measure of eight द्रोणs L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a disciple of पौष्यञ्जि; learnt a hundred साम samhitas. भा. XII. 6. ७९. [page१-410+ ३५]
(II)--a son of आण्डिर, after whom the Kulya देश was called. Br. III. ७४. 6.
(III)--one of the four sons of जनापीड; his country, कुलयाः. वा. ९९. 6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KULYA : A Ṛṣi who belonged to the line of disciples of Vyāsa. (Bhāgavata, 12th Skandha).


_______________________________
*3rd word in right half of page 438 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुल्य&oldid=496807" इत्यस्माद् प्रतिप्राप्तम्