कुल्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्व¦ कुल--उल्वा॰ नि॰

१ लीमराहित्यरूपे। (टाक) रोगभेदे

२ तद्युक्ते त्रि॰
“अथैतानष्टौ विरूपानालमते अतिदीर्घं चा-तिह्रस्वं चातिस्थूलं चातिकृशं चातिशुक्लं चातिकृष्णं चा-तिकुल्वं चातिलोमशं च अशूद्रा अब्राह्मणास्ते प्राजा-पत्याः” यजु॰

३० ।

२२ ।
“अतिकुल्वं रोमरहितम्” वेददी॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्व [kulva], a. Ved. Bald, bare.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्व mfn. bald Ka1tyS3r. ( cf. अति-क्)([ Lat. चल्वुस्.])

"https://sa.wiktionary.org/w/index.php?title=कुल्व&oldid=284535" इत्यस्माद् प्रतिप्राप्तम्