कुविन्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुविन्दः, पुं, (कुत्सितं भक्तादिम्रक्षितसूत्रादिकं कुत्सि- तवृत्या वा जीविकां विन्दतीति ।) तन्त्रवायः । स तु शूद्रागर्भे विश्वकर्म्मौरसजातः । इति ब्रह्म- वैवर्त्तपुराणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुविन्द पुं।

पटनिर्माता

समानार्थक:तन्तुवाय,कुविन्द

2।10।6।2।2

कुम्भकारः कुलालः स्यात्पलगण्डस्तु लेपकः। तन्तुवायः कुविन्दः स्यात्तुन्नवायस्तु सौचिकः॥

वृत्ति : तन्तवः

 : कञ्चुक्यादेर्निर्माता

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुविन्द¦ m. (-न्दः) A weaver. E. कुप् to spread, किन्दच् Unadi affix, and प changed to व; also कुपिन्द।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुविन्द m. (= कुपिन्द)a weaver Katha1s. Comm. on Ba1dar.

"https://sa.wiktionary.org/w/index.php?title=कुविन्द&oldid=496825" इत्यस्माद् प्रतिप्राप्तम्