कुविन्दः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुविन्दः, पुं, (कुत्सितं भक्तादिम्रक्षितसूत्रादिकं कुत्सि- तवृत्या वा जीविकां विन्दतीति ।) तन्त्रवायः । स तु शूद्रागर्भे विश्वकर्म्मौरसजातः । इति ब्रह्म- वैवर्त्तपुराणम् ॥

"https://sa.wiktionary.org/w/index.php?title=कुविन्दः&oldid=127832" इत्यस्माद् प्रतिप्राप्तम्