कुवेर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुवेरः, पुं, (कुत्सितं वेरं शरीरमस्य ।) तथा च वायु- मार्कण्डेयपुराणे । “कुत्सायां क्विति शब्दोऽयं शरीरं वेरमुच्यते । कुवेरः कुशरीरत्वात् नाम्ना तेनैव सोऽङ्कितः” ॥ इत्यमरटीकायां भरतः ॥ देवताविशेषः । स तु विश्रवोमुनेरिडविडाभार्य्यायां जातः । धनयक्षो- त्तरदिशां पतिश्च । इति श्रीभागवतम् ॥ त्रिच- रणोऽष्टदंष्ट्रोऽयं जातः । तत्पर्य्यायः । त्र्यम्बकसखः २ यक्षराट् ३ गुह्यकेश्वरः ४ मनुष्यधर्म्मा ५ धनदः ६ राजराजः ७ धनाधिपः ८ किन्नरेशः ९ वैश्र- वणः १० पौलस्त्यः ११ नरवाहनः १२ यक्षः १३ एकपिङ्गः १४ ऐलविलः १५ श्रीदः १६ पुण्य- जनेश्वरः १७ । इत्यमरः । १ । १ । ७१ -- ७३ । हर्य्यक्षः १८ अलकाधिपः १९ । इति जटाधरः ॥ * ॥ नन्दीवृक्षः । इति मेदिनी ॥ अर्हदुपासकविशेषः । इति हेमचन्द्रः ॥

कुवेरः, त्रि, (कुत्सितं वेरं क्षेपणं दानादिकं गति- र्वा यस्य ।) मम्दः । इति धरणी ॥ (कुत्सितं वेरं शरीरं यस्य ।) कुशरीरः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुवे(बे)र¦ पु॰ कुम्बति धनम् कुबि--एरक् नि॰ नलोपश्चकुत्सितं वेरमस्य इति वा।

१ धनदे यक्षराजेअमरः
“कुत्सायां क्वितिशब्दोऽयं शरीरं वेरमुच्यते। कुवेरः कुशरीरत्वात् नाम्ना तेनैव सोऽङ्कितः” वायुपु॰।
“कुवेरोभव नाम्ना त्वंमम रूपेर्व्यया सुत!” काशीख॰देवीशापोक्तेस्तस्य तथात्वम्।
“कुवेरस्य मनःशल्यं शं-सतीव पराभवम्” कुमा॰। तस्येदमण्। तत्सम्बन्धिनि त्रि॰स्त्रियां ङीप्
“कौवेरदिग्भगमपास्य मार्गम्” मावः। क्षुभ्ना॰ पाठात् कुवेरवनमित्यादौ न णत्वम् वाकप्। कुवे-रकोऽप्यत्रार्थे कुगतिस॰।

२ निन्दितदेहे न॰।

कुवेर¦ न॰ कुत्सितं वेरमस्य। धनदे उत्तरदिक्पाले देवभेदेकुबेरशब्दे विवृतिः कुवेरोत्पत्यादिकं रामा॰ उ॰ का॰

३ स॰ वर्ण्णितं यथा
“ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामनिः। ददौविश्रवसे भार्यां स्वसुतां देवयर्णिनीम्। प्रतिगृह्य तुधर्मेण भरद्वाजसुतान्तदा। प्रजान्वीक्षिकया बुद्ध्याश्रेयोह्यस्य विचिन्तयन्। मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः। स तस्यां वीर्यसम्पन्नमपत्यं परमाद्भुतम्। जनयामास धर्मज्ञः सर्वैर्ब्रह्मगुणैर्वृतम्। तस्मिन् जातेतु संहृष्टः स बभूव पितामहः। दृष्ट्वा श्रेयस्करींबुद्धिं धनाध्यक्षो भविष्यति। नाम चास्याकरोत् प्रीतःसार्द्धं देवर्षिभिस्तदा। यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव। तस्माद्घैश्रवणो नाम भविष्यत्येष विश्रुतः। स तु वैश्रवणस्तत्र तपोवनगतस्तदा। अवर्धताहुतिहुतो महातेजा यथाऽनलः। तस्याश्रमपदस्थस्य बुद्धि-र्जज्ञे महात्मनः। चरिष्ये परमं धर्मं धर्मो हि पर-मा गतिः। स तु वर्षसहस्राणि तपस्तप्त्वा महावने। यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः। पूर्णे वर्षसह-स्रान्ते तं तं विधिमकल्पयत्। जलाशी मारुताहारोनिराहारस्तथैव च। एवं वर्षसहस्राणि जग्मुस्ता-न्येकवर्षवत्। अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैःसह। गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत्। परितुष्टोऽस्मिते वत्स! कर्मणाऽनेन सुव्रत!। वरं वृणी-ष्व भद्रन्ते वरार्हस्त्वं महामते!। अथाब्रवीद्वैश्रवणः पि-[Page2143-a+ 38] तामहमुपस्थितम्। भगवन्! लोकपालत्वमिच्छेयं लोक-रक्षणम्। अथाब्रवीद्वैश्रवणं परितुष्टेन चेतसा। ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत्। अहंवै लोकपालानां चतुर्थं स्रष्टुमुद्यतः। यमेन्द्रवरु-णानाञ्च पदं यत्तव चेप्सितम्। तद्गच्छ वत्स! धर्मज्ञ!निधीशत्वमवाप्नुहि। शक्राम्बुपयमानाञ्च चतुर्थस्त्वंभविष्यसि। एतच्च पुष्पकं नाम विमानं सूर्यसन्नि-भम्। प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज। स्वस्ति तेऽस्तु गमिष्यामः सर्व एव यथागतम्। कृतकृत्यावयं तात! दत्त्वा तव वरद्वयम्। इत्युक्त्वा स गतो ब्रह्मास्वस्थानं त्रिदशैः सह। गतेषु ब्रह्मपूर्बेषु देवेष्वथ नभ-स्तलम्। धनेशः पितरं प्राह प्राञ्जलिः प्रयतात्मवान्। भगवन्! लब्धवानस्मि वरमिष्टं पितामहात्। निवासनंन मे देवो विदधे स प्रजापतिः। तं पश्य भगवन्! कञ्चि-न्निवासं साधु मे प्रभो!। न च पीडा भवेद्यत्र प्राणि-नोयस्य कस्य चित्। एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः। वचनं प्राह धर्मज्ञः श्रूयतामिति सत्तम!। द-क्षिणस्योदधेस्तीरे त्रिकूष्टो नाम पर्वतः। तस्याग्रे तुविशाला सा महेन्द्रस्य पुरी यथा। लङ्का नाम पुरी रम्यानिर्मिता विश्वकर्मणा। राक्षसानां निवासार्थं यथे-न्द्रस्यामरावती। तत्र त्वं वस भद्रन्ते लङ्कायां नात्रसंशयः। हेमप्राकारपरिखायन्त्रशस्त्रसमावृता। रम-णीया पुरी सा हि रुक्मवैदूर्यतोरणा। राक्षसैः सापरित्यक्ता पुरा विष्णुभयार्दितैः। शून्या रक्षोगणैःसर्वै रसातलतलङ्गतैः। शून्या संप्रति लङ्का सा प्रभु-स्तस्या न विद्यते। स त्वं तत्र निवासाय गच्छपुत्र!यथासुखम्। निर्दोषस्तत्र ते वासो न बाधस्तत्र कस्य चित्। एतच्छ्रुत्वा स धर्मात्मा धर्मिष्ठं वचन पितुः। निवा-सयामास तदा लङ्कां पर्वतमूर्धनि। नैरृतानां सह-स्रैस्तु हृष्टैः प्रमुदितैः सदा। अचिरेणैव कालेन सं-पूर्णा तस्य शासनात्। स तु तत्रावसत् प्रीतो धर्मात्मानैरृतर्षभः। समुद्रपरिखायां स लङ्कायां विश्रवा-त्मजः। काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः। अभ्यागच्छद्विनीतात्मा पितरं मातरञ्च ह। ”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुवेर¦ mfn. (-रः-रा-रं)
1. Deformed, monstrous.
2. Slow, lazy m. (-रः) KUVERA the son of VISRAVAS by IRAVIRA, the chief of the Yakshas, god of wealth and regent of the north. E. कु vile, and वेर body, alluding to the deformity of the god. who is represented as having three legs and but eight teeth.
2. The Tun tree: see नन्दिवृक्ष
3. One of the attendants of a Jaina saint. E. As above, or कुवि to cover, &c. and एरच् Unadi affix; in this case the word may be read कुबेर।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुवेर etc. See. कुबेर.

"https://sa.wiktionary.org/w/index.php?title=कुवेर&oldid=496828" इत्यस्माद् प्रतिप्राप्तम्