कुशलता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशलता¦ f. (-ता)
1. Cleverness, ability.
2. Eloquence.
3. Well-being. E. तल् added to the last; also with त्व, कुशलत्वं।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशलता [kuśalatā], 1 Cleverness, ability, conversancy with (loc.).

Acuteness of sensation; यथा यथा निषेवन्ते विषया- न्विषयात्मकाः । तथा तथा कुशलता तेषां तेषूपजायते ॥ Ms.12.73.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशलता/ कुशल--ता f. cleverness , ability , conversancy with( loc. ) Mr2icch.

कुशलता/ कुशल--ता f. acuteness of sensation Mn. xii , 73.

"https://sa.wiktionary.org/w/index.php?title=कुशलता&oldid=496848" इत्यस्माद् प्रतिप्राप्तम्