कुशावती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशावती¦ स्त्री कुश--अस्त्यर्थे मतुप् मस्य वः संज्ञायां दीर्घः। रामात्मजकुशस्य राजधान्याम् पुर्य्याम्।
“स निवेश्यकुशावत्यां रिपुनागाङुशं कुशम्”।
“कुशावतीं श्रोत्रिय-सात् स कृत्वा” रघुः। रामा॰ उ॰ का॰ तु कोशलेष्वे वैतद-भिषेकोवर्ण्णितः।
“कोशलेषु कुशं वीरमुत्तरेषु तथा स-वम्। अभिषिच्य महात्मानाबुभौ रामः कुशीलवौ”। अतोरघुवाक्यं पुराणान्तरानुसारीति विवेच्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशावती [kuśāvatī], N. of a city; The capital of Kuśa, Rāma's son; see कुश; cf. कुशावतीं श्रोत्रियसात् स कृत्वा R.16.25,15.97.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशावती/ कुशा-वती f. N. of a town (residence of कुशson of राम) R. Mr2icch. Ragh. DivyA7v.

"https://sa.wiktionary.org/w/index.php?title=कुशावती&oldid=496860" इत्यस्माद् प्रतिप्राप्तम्