कुशी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशी, स्त्री, (कुश + अयोविकारार्थे “जानपदेति” ४ । १ । ४२ । इति ङीष् ।) फालः । इति मेदिनी ॥

कुशी, [न्] पुं, (कुशाः सन्त्यस्य । समाधियोगकाले अङ्गेषु कुशोत्पत्तेस्तथात्वम् ।) वाल्मीकिमुनिः । इति हेमचन्द्रः ॥ (कुशविशिष्ठे, त्रि । यथा, महा- भारते १३ । मेघवाहनोपाख्याने १४ । ३७४ । “दिनेऽष्टमे तु विप्रेण दीक्षितोऽहं यथाविधि । दण्डी मुण्डी कुशी चीरी घृताक्तो मेखलीकृतः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशी स्त्री।

अयोविकारः

समानार्थक:कुशी

2।9।99।1।3

सर्वं च तैजसं लौहं विकारस्त्वयसः कुशी। क्षारः काचोऽथ चपलो रसः सूतश्च पारदे॥

पदार्थ-विभागः : उपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशी¦ स्त्री कुश--अयोविकारेऽर्थे ङीप् नि॰। लौहविकारे फाले मेदि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशी f. (= कुशा)a small pin (used as a mark in recitation and consisting of wood [ MaitrS. iv ] or of metal [ TBr. i S3Br. iii ])

कुशी f. a ploughshare L.

कुशी f. a pod of cotton L.

"https://sa.wiktionary.org/w/index.php?title=कुशी&oldid=496866" इत्यस्माद् प्रतिप्राप्तम्