कुषीतक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुषीतक¦ पु॰ ऋषिभेदे। तस्यापत्यम् काश्यपः ठञ्। कौषी-तकेय तदपत्ये काश्यपे। अन्यत्रार्थे अत इञ्। कौषी-तकि तदपत्येऽकाश्यपे। ततः उपकादि॰ द्वन्येऽद्वन्ये चगोत्रप्रत्ययस्य लुक्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुषीतक m. a kind of bird TS. v

कुषीतक m. N. of a man Ta1n2d2yaBr. Pa1n2. 4-1 , 124 Comm. on Br2A1rUp.

कुषीतक m. pl. the descendants of that man g. उपका-दि.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Kuṣītaka denotes, according to the commentary on the one passage of the Taittirīya Saṃhitā[१] in which it is found, the sea crow (samudra-kāka)

  1. v. 5, 13. 1. Cf. Zimmer, Altindisches Leben, 72.
"https://sa.wiktionary.org/w/index.php?title=कुषीतक&oldid=496878" इत्यस्माद् प्रतिप्राप्तम्