कुषुम्भक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुषुम्भक¦ पुं स्त्री कुषुम--ण्षुल् वेदे पृषो॰ मुम् यलोपश्च। नकुले
“कुकुम्भकस्तदब्रवीद्गिरेः प्रवर्त्तमानकः” ऋ॰

१९

१ ।

१६ ।
“कुषुम्मकोनकुलः” भा॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुषुम्भक m. id. RV. i , 191 , 15

कुषुम्भक m. a venomous insect [" an ichneumon " Sa1y. ] ib. 16.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuṣumbhaka seems in one passage of the Rigveda[१] to mean a poisonous insect, Kuṣumbha in th Atharvaveda[२] clearly having the sense of a poison bag. Sāyaṇa renders it as ‘ichneumon’ (nakula).

Kuṣumbhaka, according to Egerton (Journal of the American Oriental Society, 31, 134), denotes ‘poison-bag’ in both passages of the Rigveda.
==Foot Notes==

  1. i. 191, 16. The sense of ‘poisonbag’ is possible in i. 191, 15, and is accepted there by Bo7htlingk in his Dictionary.
  2. ii. 32, 6. Cf. Zimmer, Altindisches Leben, 99;
    Griffith, Hymns of the Rigveda, 1, 257.
"https://sa.wiktionary.org/w/index.php?title=कुषुम्भक&oldid=473198" इत्यस्माद् प्रतिप्राप्तम्