कुष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुष् [kuṣ], 9 P. (कुष्णाति, कुषित)

To tear, extract, pull or draw out; शिवाः कुष्णन्ति मांसानि Bk.18.12;17.8; कुषित्वा जगतां सारं सैका शङ्के कृता भुवि 7.95.

To test, examine.

To shine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुष् cl.9 P. कुष्णाति( ind.p. कुषित्वाPa1n2. 1-2 , 7 ; aor. अकोषीत्Pa1n2. Sch. ) , to tear asunder Bhat2t2. ; to pinch Car. i , 8 VP. iii , 12 , 9 ; to force or draw out , extract Bhat2t2. ; to knead Comm. on Ka1tyS3r. ( perf. p. कुषित); to test , examine (?); to shine (?): cl.6. कुषति, to gnaw , nibble BhP. iii , 16 , 10 : Pass. कुष्यतिand ते, " to weigh , balance "([ NBD. ]) Pa1n2. 3-1 , 90.

"https://sa.wiktionary.org/w/index.php?title=कुष्&oldid=285694" इत्यस्माद् प्रतिप्राप्तम्