कुष्ठघ्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुष्ठघ्नः, पुं, (कुष्ठं हन्ति इति । हन् + टक् ।) हिता- वली । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुष्ठघ्न¦ त्रि॰ कुष्ठं हन्ति हन--टक्। कुष्ठनाशके औषधे
“मसूरिकायां कुष्ठघ्नलेपनादिक्रिया हिता” तुश्रु॰।

२ हितावल्यां पु॰ राजनि॰

३ काकोदुम्बरिकायां

४ वाकुच्यांच स्त्री ङीप् राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुष्ठघ्न¦ m. (-घ्नः) A medicinal plant, commonly Hiyavali: see हितावली। f. (-घ्नी)
1. An esculent root, (Solanum Indicum:) see काकमाची
2. Opposite leaved fig tree; also काकोडुम्बरिका। E. कुष्ठ the leprosy, and घ्न what destroys.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुष्ठघ्न/ कुष्ठ--घ्न m. " curing leprosy " , N. of the medicinal plant हितावली(= हिता-वली) L.

कुष्ठघ्न/ कुष्ठ--घ्न m. N. of a remedy for leprosy Sus3r.

"https://sa.wiktionary.org/w/index.php?title=कुष्ठघ्न&oldid=285760" इत्यस्माद् प्रतिप्राप्तम्