कुस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुस इ कि भासने । इति कविकल्पद्रुमः ॥ (चुरां- पक्षे भ्वां--परं--अकं--सेट्--इदित् ।) पञ्चमस्वरी । इ कुंस्यते । किं कुंसयति कुंसति । भासनं दीप्तिः । इति दुर्गादासः ॥

कुस य इर् श्लिषि । इति कविकल्पद्रुमः ॥ (दिवां- परं--सकं--सेट् ।) य, कुस्यति बाला कान्तम् । इर् अकुसत् अकोसीत् । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुस¦ श्लेषे दि॰ प॰ सक॰ सेट्। कुस्यति इरित् अकुसत्--अ-कोसीत् चुकोस। कुसलः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुस(इर)कुसिर¦ r. 4th cl. (कुस्यति) To embrace. (इ) कुसि r. 1st and 10th cls. (कुंसति, कुंसयति)
1. To shine.
2. To talk.

"https://sa.wiktionary.org/w/index.php?title=कुस&oldid=496892" इत्यस्माद् प्रतिप्राप्तम्