कुसुममध्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसुममध्यम्, क्ली, (कुसुमं मध्ये अभ्यन्तरे यस्य ।) वृक्षविशेषः । इति शब्दचन्द्रिका । चालिता गाछ इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसुममध्य¦ पु॰ कुसुमं मध्ये फलमध्ये यस्य। (चालदा)वृक्षभेदे। शब्दच॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसुममध्य¦ n. (-ध्यं) The name of tree, bearing a large acid fruit, (Dilenia Indica.) E. कुसुम a flower, and मध्य the centre; the flower blosso- ming from the fruit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसुममध्य/ कुसुम--मध्य n. N. of a tree bearing a large acid fruit (commonly Ca1lita1 Gac , Cordia Myxa or Dillenia Indica) L.

"https://sa.wiktionary.org/w/index.php?title=कुसुममध्य&oldid=286196" इत्यस्माद् प्रतिप्राप्तम्