सामग्री पर जाएँ

कुसृति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसृतिः, स्त्री, (कुत्सिता सृतिः उपायः व्यवहारो वा ।) शाठ्यम् । इत्यमरः । १ । ७ । ३० । इन्द्रजालम् । इति हेमचन्द्रः । (कर्म्भधारये कुत्सितपथः । इति व्युत्पत्तिलब्धोऽर्थः ॥ कुत्सिता सृतिराचारो यस्येति विग्रहे, दुराचारे त्रि । यथा, भागवते ८ । २३ । ७ । “कस्माद्वयं कुसृतयः खलयोनयस्ते दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसृति स्त्री।

कपटः

समानार्थक:कपट,व्याज,दम्भ,उपधि,छद्म,कैतव,कुसृति,निकृति,शाठ्य,कल्क,कूट,गह्वर,निह्नव

1।7।30।2।1

कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे। कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसृति¦ स्त्री कुत्सिता सृतिः सृ--गतौ भावे क्तिन्।

१ शाठ्येअमरः

२ इन्द्रजाले हेमच॰। कुत्सिता सृतिरा-चारोऽस्य।

३ दुर्घृत्ते त्रि॰
“कामादमी कुसृतयःखलयो-नयस्ते” भाग॰

८ ।

२३ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसृति¦ f. (-तिः)
1. Wickedness, depravity.
2. Conjuring, slight of hand, &c. E. कु vile, सृ to go, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसृतिः [kusṛtiḥ], f. Fraud, cheating, deceit. कृतहस्तः स्वयं तत्र कुसृतिप्रकृतिः परः Śiva. B.24.9. कस्माद्वयं कुसृतयः खलयोनयस्ते दाक्षिण्यदृष्टिपदवीं भवतः प्रणीता Bhāg.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसृति/ कु--सृति f. a by-way , secret way A1p.

कुसृति/ कु--सृति f. evil conduct , wickedness

कुसृति/ कु--सृति f. cheating , trickery , jugglery Katha1s.

कुसृति/ कु--सृति mfn. going evil ways , wicked BhP. viii , 23 , 7.

कुसृति/ कु-सृति etc. See. 1. कु.

"https://sa.wiktionary.org/w/index.php?title=कुसृति&oldid=496922" इत्यस्माद् प्रतिप्राप्तम्