कुस्तुम्बरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुस्तुम्बरी, स्त्री, (कुत्सिता तुम्बरी । पृषोदरात् सुटि साधुः ।) धन्याकम् । इत्यमरटीकायां भरतः ॥ (यथा, सुश्रुते सूत्रस्थाने ४६ अध्यायः । “आद्रां कुस्तुम्बरों कुर्य्यात् स्वादुसौगन्ध्यहृद्यताम् । सा शुष्का मधुरापाके स्निग्धा तृड्दाहनाशनी” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुस्तुम्बरी¦ स्त्री॰ कुत्सिता तुम्बरी पृषो॰। धन्याके भरतः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुस्तुम्बरी¦ f. (-री) A pungent seed used in condiments, coriander: see the next.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुस्तुम्बरी [kustumbarī] म्बुरुः [mburuḥ], म्बुरुः The धन्याक plant (Mar. कोथिंबीर); आर्द्रां कुस्तुम्बरीं कुर्यात् स्वादुसौगन्ध्यहृद्यताम् Suśr.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुस्तुम्बरी f. the plant coriander Sus3r. (See. तुम्बुरी.)

"https://sa.wiktionary.org/w/index.php?title=कुस्तुम्बरी&oldid=496924" इत्यस्माद् प्रतिप्राप्तम्