कुह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुह त् क ङ विस्मायने । इति कविकल्पद्रुमः ॥ (अदन्तचुरां-आत्मं-सकं-सेट् ।) ह्रस्वी । विस्मा- यनमन्यतो विस्मयोत्पादनम् । ङ कुहयते । कुह- केनेन्द्रजालिको लोकं विस्माययति इत्यर्थः । स्यातां कुहयते विस्मापयते हेतुतो भयमिति भट्टमल्लदर्शनाद्विस्मापने इति पाठ इत्येके । इति दुर्गादासः ॥

कुह, व्य, (“वा ह च छन्दसि” । ५ । ३ । १३ । इति हः । “कु तिहोः” । ७ । २ । १०४ । इति किमः कुः ।) कुत्र । वैदिकप्रयोगोऽयम् । इति व्याकरणम् ॥ (यथा, ऋग्वेदे २ । १२ । ५ । “यं स्मा पृच्छन्ति कुह सेतिघोरमुतेमाहुर्नैषो अस्तीत्येनम्” ॥)

कुहः, पुं, (कुहयति विस्माययति ऐश्वर्य्यप्रभावेन यः । कुह + णिच् + अच् ।) कुवेरः । इति हेमचन्द्रः ॥ (क्ली, माया । कुहकम् । यथा, रामायणे २ । १०९ । २७ । सन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवाहये । “अकुहः श्रद्दधानः सन् कार्य्याकार्य्यविचक्षणः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुह¦ विस्मायने अद॰ आत्म॰ सक॰ सेट्। कुहयते अचुकुहत, कुहयां बभूव आस चक्रे कुहकम् कुहनम्।

कुह¦ अव्य॰ किम् + छन्दमि ह किमः कुः। कस्मिन्नित्यर्थे
“यस्मा पृच्छन्ति कुह सेति घोरम” ऋ॰

२ ।

१२ ।

५ ।
“स्वं वव्रिं कुह धित्सथः” ऋ॰

१ ।

५६ ।

९ । छन्दस्ये-[Page2162-a+ 38] वास्य प्रयोगः न लोके। कुहयति विस्माययति ऐश्वर्य्येणकुह--अच्।

२ कुवेरे पु॰ हेमच॰।

३ विस्मापके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुह¦ r. 10th cl, (कुहयते)
1. To surprise, to astonish, to excite wonder.
2. To cheat, to impose upon.

कुह¦ m. (-हः) A name of KUVERA, f. (-हा) A medicinal drug: see कटुकी ind. Where, whither, used in Vedas in place of कुत्र। E. कु vile, and हा to leave, affix ड।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहः [kuhḥ], 1 Kubera, the god of riches.

A rogue, cheat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुह m. ( Pa1n2. 6-1 , 216 ) N. of कुबेरL.

कुह m. a rogue , cheat R. ii , 109 , 27 ( अ-क्, " no deceiver ").

कुह ind. (fr. 1. कु) , where? RV.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KUHA : A prince of the Sauvīra kingdom. He was a follower of Jayadratha. (Vana Parva, Chapter 265, Verse 11).


_______________________________
*3rd word in right half of page 437 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुह&oldid=496926" इत्यस्माद् प्रतिप्राप्तम्