कुहक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहकम्, क्ली, (कुह + “बहुलमन्यत्रापि” । उणां २ । ३७ इति क्वुब् ।) माया । (यथा, भागवते । १ । १ । १ । “जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्व- राट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः । तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गो मृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि” ॥) तत्पर्य्यायः । इन्द्रजालम् २ जा- लम् ३ कुसृतिः ४ । तद्युक्ते त्रि । तत्पर्य्यायः । धूर्त्तः २ वञ्चकः ३ व्यंसकः ४ दाण्डाजिनिकः ५ मायी ६ जालिकः ७ । इति हेमचन्द्रः ॥ दाम्भिकः । इत्युणादिकोषः । (सर्पविशेषः । यथा, विष्णु- पुराणे १ । १७ । ३८ ॥ “इत्युक्तास्तेन ते सर्पाः कुहकास्तक्षकान्धकाः । अदशन्त समस्तेषु गात्रेष्वतिविषोल्वणाः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहक¦ न॰ कुह--बा॰ क्वुन्।

१ इन्द्रजाले असद्वस्तुनः सत्त्वेनबोधके व्यापारभेदे।
“द्वेष्यैरपक्षैरहितैश्च तस्य भिद्यस्वनित्यं कुहकोद्यतैश्च” भा॰ व॰

२३

३ अ॰।
“धाम्ना स्वेनसदा निरस्तकुहकं सत्यं परं धीमहि” भाग॰

१ ,

१ ,

१ ,

२ वञ्चनायां स्त्री क्षिपका॰ नेत्त्वम्। इन्द्रजालं च मायाव कुहका वापि भीषणा” भा॰ उ॰

५४

६१ श्लो॰।

३ नागभेदे पु॰।
“ततोऽधस्तान्महातले काद्रवेयाणां स-र्पाणां नैकशिरसां क्रोधवशोनाम गणः कुहकतक्षक-कालियसुषेणादिप्रधाना महाभोगवन्तः” भाग॰

५ ।

२४ ।

३९ ।
“द्विजोपसृष्टः कुहकस्तक्षको वा (मां) दशत्वलंनमत विष्णुगाथाः” भाग॰

१ ।

१९ ।

१४

१ परीक्षिदुक्तिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहक¦ mfn. (-कः-का-कं) A cheat, a rogue, a juggler. m. (-कः) Juggling, deception, slight-of-hand, &c. E. कुह् to astonish, क्वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहकः [kuhakḥ], [Uṇ.2.37]

A cheat, rogue, juggler; यथा दारुमयी योषिन्नृत्यते कुहकेच्छया Bhāg.1.54.12. -कम्, -का Jugglery, deception; इन्द्रजालं च मायां वै कुहका वा$पि भीषणा Mb.5.16.55. धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि Bhāg.1.1.1. -Comp. -कार a. conjuring, cheating. -चकित a. afraid of a trick, suspicious, cautious, wary; कुहकचकितो लोकः सत्येप्यपायमपेक्षते H.4.12, -स्वनः, -स्वरः a cock. -वृत्तिः f.

Juggling.

hypocrisy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहक m. ( Un2. ii , 38 ) a cheat , rogue , juggler MBh. BhP. Ka1m.

कुहक m. an impostor A1p.

कुहक m. a kind of frog Sus3r.

कुहक m. N. of a नागprince BhP.

कुहक n. juggling , deception , trickery Hit. BhP. etc.

कुहक ind. onomat. from the cry of a cock , etc. , only in comp.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a chief of the क्रोधवश group of serpents (नागस्). भा. V. २४. २९.

"https://sa.wiktionary.org/w/index.php?title=कुहक&oldid=496927" इत्यस्माद् प्रतिप्राप्तम्