कुहन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहनम्, क्ली, (कु ईषत् प्रयत्नेन हन्यते इति । हन् + कर्म्मणि अप् ।) मृद्भाण्डविशेषः । काचभाजनम् । (कुत्सिताचारेण हन्तीति । हन् + अच् ।) ई- र्ष्यालौ त्रि । इति मेदिनी ॥

कुहनः, पुं, (कुं पृथ्वीं भूमिं वा हन्ति खनतीत्यर्थः । हन् + अच् ।) मूषिकः । (कौ पृथिव्यां कुत्सितं वा हन्ति दशतीति । हन् + अच् ।) सर्पः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहन¦ न॰ ईषत् प्रयत्नेन हन्यते हन--कर्म्मणि बा अप्।

१ मुद्भाण्डे

२ काचपात्रे च मेदि॰ तयोरीषत्प्रयत्नेन ह-न्यमानत्वात्तथात्वम् कुत्सिताचारेण हन्ति हन--अच्।

३ ईर्षालौ त्रि॰ मेदि॰। कुं पृथ्वीं हन्ति हन--अच्।

४ मूषिके

५ सर्पे च पुंस्त्री स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहन¦ mfn. (-नः-ना-नं)
1. Envious.
2. Hypocritical. m. (-नः)
1. A rat.
2. A snake. f. (-ना) Hypocrisy, assumed and false sanctity, the inter- ested performance of religious austerities. n. (-नं)
1. A small earth- en vessel.
2. A glass vessel. E. कुह् to surprise, युच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहन [kuhana], a.

Envious.

Hypocritical.

नः A mouse

A snake.

ना Hypocrisy; 'कुहना दम्भचर्यायामीर्ष्यालौ कुहनस्त्रिषु' Medini; Viś. Guṇā.388.

Assumed and false sanctity.

The interested performance of religious austerities, hypocrisy.

नम् A small earthen vessel; 'कुहनं मृत्तिकाभाण्डविशेषे काचभाजने' Medini.

A glass vessel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहन mfn. envious , hypocritical L.

कुहन m. a mouse , rat L.

कुहन m. a snake L.

कुहन m. N. of a man MBh. iii , 15598

कुहन n. a small earthen vessel L.

कुहन n. a glass vessel L.

कुहन etc. See. कुह्.

"https://sa.wiktionary.org/w/index.php?title=कुहन&oldid=496929" इत्यस्माद् प्रतिप्राप्तम्