कुहर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहरम्, क्ली, (कुं भूमिं हरतीति । कु + हृ + अच् ।) गह्वरम् । छिद्रम् । इति मेदिनी ॥ (यथा, प्रसन्न- राघवे । ‘तैः किं मत्तकरीन्द्रकुम्भकुहरे नारोपणीयाः कराः’ ॥) कर्णः कण्ठशब्दः । गलः । अन्तिकम् । इत्यजय- पालः ॥

कुहरः, पुं, (कुह विस्मायने + कः । कुहं विस्मा- यनं भयमित्यर्थः राति ददाति भयं जनयतीति भावः । रा + कः ।) नागविशेषः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहर नपुं।

बिलम्

समानार्थक:कुहर,सुषिर,विवर,बिल,छिद्र,निर्व्यथन,रोक,रन्ध्र,श्वभ्र,वपा,शुषि,अवधि,दर,अन्तर

1।8।1।2।2

अधोभुनपातालं बलिसद्म रसातलम्. नागलोकोऽथ कुहरं शुषिरं विवरं बिलम्.।

 : भूमौ_वर्तमानं_रन्ध्रम्, कृत्रिमगृहाकारगिरिविवरम्, गिरिबिलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहर¦ पु॰ कुंहरति हृ--अच् कुह--विस्मायने क तं रातिरा--क वा।

१ नागभेदे मेदि॰।

२ गह्वरे

२ छिद्रे न॰ मेदि॰
“तैः किं मत्तकरीन्द्रकुम्भकुहरे नारोपणीयाः कराः” प्रसन्नरा॰।

४ कर्णे

५ कण्ठशब्दे

६ गले

७ समीपे च न॰अजयपालः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहर¦ n. (-रं)
1. A cavity, a hollow.
2. A hole, a rent, &c.
3. The ear.
4. A guttural sound.
5. The throat or larynx. m. (-रः) A kind of snake. E. कु the earth, &c. and हर what takes, &c. from हृ with the aff अप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहरम् [kuharam], 1 A cavity, hollow; as in नाभिकुहर, आस्य˚ &c. दधति कुहरभाजामत्र भल्लूकयूनामनुरसितगुरूणि स्त्यानमम्बूकृतानि Māl.9.6; Ve.1.22.

The ear.

The throat.

Proximity.

Copulation; प्रवृत्तकुहरपारावत ... &c. Dk.2.2.

A hole, rent.

A guttural sound. -रः A window, the interior window; कुहरा अभ्यन्तरगवाक्षाः Bṛi. S.56.2. B. P.13.5.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहर m. (fr. कुह्= गुह्?) , N. of a serpent belonging to the क्रोध-वशrace MBh. i , 2701 Hariv. 229

कुहर n. a cavity , hollow , hole Bhartr2. Hit. Prab. etc.

कुहर n. a small window (?) VarBr2S.

कुहर n. the ear L.

कुहर n. the throat or larynx L.

कुहर n. a guttural sound L.

कुहर n. proximity L.

कुहर n. copulation Das3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KUHARA : A King of Kaliṅga. He was born from an aspect of the Asura called Krodhavaśa. (Ādi Parva, Chapter 67, Verse 65).


_______________________________
*4th word in right half of page 437 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुहर&oldid=496932" इत्यस्माद् प्रतिप्राप्तम्