कुहरित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहरितम्, क्ली, (कुहरयति कण्ठशब्दं करोति । कुहर + कृतौ णिच् + भावे क्तः ।) पिकालापः । रतिध्वनिः । इति मेदिनी ॥ रटितम् । इति विश्वः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहरित¦ न॰ कुहरयति कण्ठशब्दं करोति कुहर + कृतौणिच्--भावे क्त।

१ पिकालापे मेदि॰

२ रतध्वनौ च मेदि॰

३ शब्दमात्रे विश्वः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहरित¦ n. (-तं)
1. The song, or cry of the Kokila, or the Indian cuckoo.
2. Vox congressus in coitu.
3. A sound in general. E. कुहर, and इतच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहरितम् [kuharitam], 1 Sound in general.

The cry of the (Indian) cuckoo.

A sound uttered in copulation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहरित n. noise , sound L.

कुहरित n. the song or cry of the Kokila or Indian cuckoo L.

कुहरित n. a sound uttered in copulation L.

"https://sa.wiktionary.org/w/index.php?title=कुहरित&oldid=496933" इत्यस्माद् प्रतिप्राप्तम्