कू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कू शि ङ आर्त्तस्वरे । इति कविकल्पद्रुमः ॥ (तुदां-- आत्मं--अकं--सेट् ।) शि ङ कुवते अकुविष्ट । इति दुर्गादासः ॥

कू ञ ग शंब्दे । इति कविकल्पद्रुमः ॥ (क्र्यां--उभं --अकं--सेट् ।) ञ ग कूनाति कूनीते । ह्रस्वान्तो- ऽयमिति जैमिनिः । दन्त्यनोपधोऽपि । नकार- रहितो ह्रस्वान्त इति रमानाथः । दीर्घान्त इति जौमराः । इति दुर्गादासः ॥

कूः, स्त्री, (कूनाति शब्दायते इति । कू + क्विप् ।) पिशाची । इति शब्दमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कू¦ आर्तस्वरे तुदा॰ अक॰ सेट् कुटादि। कुवते अकुविष्ट चुकुवे।

कू¦ शब्दे क्र्यादि॰ उभ॰ अक॰ सेट् प्वादि॰। कुनाति कुनीतेअकवीत् अकविष्ट। कुकाव चुकुवे। प्रनिकुनाति

कू¦ स्त्री कू--क्विप्। पिशाच्याम् शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कू¦ r. 6th cl. (ङ) कूङ् (कुवते) To sound, especially as if in pain, to moan, to groan, &c. (ञ) कूञ r. 9th cl. (कुनाति-नीते) To sound &c. As before.

कू¦ f. (-कूः) A female Pisacha or goblin. E. कू to sound, क्विप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कू [kū], 1, 6 Ā. (कुवते, कुवते); also कु 9 U. (कु-कू-नाति, कु-कू-नीते)

To sound, make noise, cry out in distress, खगाश्चुकुविरे$शुभम् Bk.14.2;1.2;14.5;15.26;16.29.

कूः [kūḥ], f.

A female imp.

The earth; कूः कृत्या भूरपि स्मृता Enm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कू or कुcl.2 P. कौति(Ved. कवीतिPa1n2. 7-3 , 95 ), or cl.1 A1. कवते( Dha1tup. xxii , 54 ) , or cl.6. कुवते( ib. xxviii , 108 ) , or cl.9 P. A1. कूनाति, कूनाते( perf. 3. pl. चुकुवुर्Bhat2t2. ) , to sound , make any noise , cry out , moan , cry (as a bird) , coo , hum (as a bee) etc. Bhat2t2. : cl.1. कवते, to move Naigh. ii , 14 : Intens. A1. कोकूयते( Nir. Pa1n2. ) P. A1. कोकवीतिand चोकूयते( Pa1n2. 7-4 , 63 Ka1s3. ) , to cry aloud Bhat2t2. ; ([ cf. Gk. ?.])

कू ind. (= क्व)where? RV. v , 74 , 1.

कू f. a female पिशाचor goblin L.

"https://sa.wiktionary.org/w/index.php?title=कू&oldid=496941" इत्यस्माद् प्रतिप्राप्तम्