कूच

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूचः, पुं, (कु शब्दे “कुवश्चट् दीर्घश्च” । उणां ४ । ९१ । इति चट् दीर्घश्च ।) स्तनः । इत्युणादि- कोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूच¦ पु॰ कु--चट् दीर्घश्च।

१ स्तते टित्त्वात् ङीष्। कूची

२ तूलिकायां चित्रलेखनसाधनद्रव्ये स्त्री उणादि॰। स्वार्थेक। कूचिकाप्यत्र स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूच¦ m. (-चः) A breast, A female breast, especially that of a young or unmarried woman: see कुच। f. (-ची) A painting brush or pencil. E. कू to sound, चट् Unadi affix, and the vowel made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूचः [kūcḥ], The female breast, especially that of a young or unmarried woman; see कुच.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूच m. (= कुच)the female breast (especially that of a young or unmarried woman) Comm. on Un2. iv , 91

कूच m. an elephant ib.

"https://sa.wiktionary.org/w/index.php?title=कूच&oldid=496943" इत्यस्माद् प्रतिप्राप्तम्