कूजन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूजन¦ n. (-नं) Cooing, moaning, uttering an inarticulate sound. E. कूज् and ल्युट् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूजन n. the uttering of any inarticulate sound , cooing , moaning

कूजन n. the rattling of wheels Pa1n2. 1-3 , 21 Va1rtt.

कूजन n. rumbling of the bowels Sus3r.

"https://sa.wiktionary.org/w/index.php?title=कूजन&oldid=496947" इत्यस्माद् प्रतिप्राप्तम्