कूजित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूजितम्, क्ली (कूज् + भावे क्तः ।) पक्षिध्वनिः इति हेमचन्द्रः ॥ (यथा, गीतगोविन्दे १ । ४ । २ । “ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे । मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूजित¦ न॰ कूज--क्त।

१ पक्षिशब्दे

२ अव्यक्तशब्दे च
“मधु-करनिकरकरम्बितकूजितकुञ्जकुटीरे” इति जयदेवः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूजित¦ mfn. (-तः-ता-तं) Cooed, uttered inarticulately. n. (-तं) The cry of a bird, cooing. E. कूज् to sound, क्त aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूजित mfn. uttered inarticulately , cooed , etc. Vikr. etc.

कूजित mfn. filled with monotonous sounds , etc. R. iii , 78 , 27 Vet.

कूजित n. the cry of a bird , cooing , warbling , cackling , etc. R. Ma1lav. Vikr. etc.

"https://sa.wiktionary.org/w/index.php?title=कूजित&oldid=496948" इत्यस्माद् प्रतिप्राप्तम्